SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ कुमारपाल प्रबन्धः । ॥३४॥ आन्वीक्षिकी त्रयी वार्ता, दण्डनीतिकृतश्रमः। क्रमागतो वणिक्पुत्रो, भवेन्मन्त्री न चापरः॥५॥" इति राजनीतिविदा राज्ञा पूर्वोपकारकर्ने श्रीउदयनाय महामात्यपदं दत्तम् । तत्पुत्रो वाग्भटः सकलराजकार्यव्यापारेषु व्यापारितः। आलिगनामा द्वितीयो मन्त्री कृतः। अथ स राजा पञ्चाशद्वर्षवयाः प्रौढतया देशान्तरपरिभ्रमणनैपुण्येन च राज्यशास्तिं स्वयं कुर्वन् राजवृद्धपूर्वप्रधानानामरोचमानस्तैः संभूय व्यापादयितुं व्यवसितः। सान्धकारगोपुरेषु न्यस्तेषु घातकेषु प्राक्तनशुभकर्मप्रेरितेन केनाप्याप्तेन ज्ञापिततद्वृत्तान्तस्तं प्रदेशं विहाय द्वारान्तरेण गृहं प्रविष्टोऽचिन्तयत "वने रणे शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तले वा । सुसंप्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि ॥२॥ सुहृदामुपकारकारणावियतां चाप्यपकारकारणात् । प्रभुतेति जनैः प्रशस्यते, जठरं को न विभर्ति केवलम् ? ॥२॥' इति राजनीति परिभाव्य राजवृद्धप्रधानान् यमपुरी प्रति प्राहिणोत् । ततः स भाबुकमण्डलेश्वरः शालकसंबन्धात् राजस्थापनाचार्यत्वाच राजपाटिकायां सर्वावसरे च प्राक्तनदुरवशां समर्मतया जल्पन् राज्ञोक्तः, त्वयाऽतःपरमेवंविध वचः सभासमक्षं न वाच्यं, विजने तु यदृच्छयेति । यतः-.. | "संपदं विपदं चापि, महानाप्नोति नेतरः। हानि वृद्धिं च लभते, चन्द्रमा नोडुमण्डलः॥१॥ संतेहिं असंतेहिं, परस्स किं जैपिएहिं दोसेहिं । अत्थो जसो न लब्भइ, सो अ अमित्तो कओ होइ॥२॥ कस्य स्यान्न स्खलितं, पूर्णाः सर्वे मनोरथाः कस्य । कस्येह सुखं नित्यं, देवेन न खण्डितः को वा ॥३॥ कम्मं मम्मं जम्भ, तिन्निवि एयाई मा भणिज्जासु । मम्माइसु विद्धो पुण, मारिज सयं मरिजा वा ॥४॥" ॥३४॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy