________________
HUSSAUSASRUSSOSASSA
तच्चेष्टासौष्ठवं दृष्ट्वा सन्तुष्टाः कृष्णदेवादयः । संवत् ११९९ वर्षे मार्गशीर्षे चतुर्थी श्यामायां पुण्यार्के सर्वग्रहबलोपेते मीनलग्ने सर्वे सामन्ताः कुमारं राज्येऽभ्यषिञ्चन्त । ततः प्रेमलदेव्याद्या भगिन्यो माङ्गल्यादिक्रियोत्सवं चक्रुः । सर्वे 3 * सामन्तमन्त्रिणो हस्त्याद्युपायनानि कृत्वा नमश्चक्रुः । मुक्तानां सेतिका क्षिप्ता तस्य शीर्षे सफल्यिका संजाता, राज्ञः सम-|
प्रैश्वर्यवृद्धिं सूचयति स्म । श्रीकुमारपालभूपः पञ्चाशद्वर्षदेश्यः पट्टगजारूढः श्वेतातपत्रपवित्रश्चामरैर्वीज्यमानः सर्वराजमार्गे लोकाशिषो गृहन् विविधातोद्यनिर्घोपैदिग्मुखान्यापूरयन् राजास्थानमण्डपमलङ्कृतवान् ॥
उल्लासयन् सुहृत्पद्मान् , हरन् द्विटूकैरवश्रियम् । आश्चर्यकारणं कस्य, स राजा न व्यजृम्भत ॥१॥ पुरजनपदग्रामत्राणं भटवजसंग्रहः, कुनयदलनं नीतेवृद्धिस्तुलार्थमिति स्थितिः। व्रतिषु समता चैत्येष्वर्चा सतामतिगौरवं, प्रशमनविधि नव्ये राज्ये व्यधादिति स प्रभुः ॥२॥ अथ स राजा भोपलदेव्यै पट्टराज्ञीपदं ददौ॥ कृतोपकारानाकार्य, सर्वान् सत्त्वहितस्ततः । कृतज्ञः कृतवान् राजा, पूजां तेषां यथोचितम् ॥१॥ "स्वामिभक्तो महोत्साहः, कृतज्ञो धार्मिकः शुचिः। अकर्कशः कुलीनश्च, शास्त्रज्ञः सत्यभाषकः ॥१॥ विनीतः स्थूललक्षश्चाव्यसनो वृद्धसेवकः । अक्षुद्रः सत्त्वसंपन्नः, प्राज्ञः शूरोऽचिरक्रियः॥२॥ पूर्व परीक्षितः सर्वोपधासु निजदेशजः । राजार्थस्वार्थलोकार्थकारको निस्पृहः शमी ॥३॥ अमोघवचनः कल्पः, पालिताशेषदर्शनः । पात्रौचित्येन सर्वत्रनियोजितपदक्रमः॥४॥
ACCORECASSACROCER
Jain Education International
For Private Personal use only
www.jainelibrary.org