SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ततोऽगात्तत्र यत्रास्ति सर्परूपेण भूपतिः । लौकिकं दैविकं चापि यद्राज्ये न भयं भवेत् ॥१॥ तत्र कुमारः कस्यापि वृद्धस्य पार्वे सर्पराजहेतुं पप्रच्छ । सोऽध्याह, कुमार ! पुरा नागकुमारदेवस्थापितं नागेन्द्रपत्तनमिदम् । अत्र श्रीकान्तराजाऽत्यन्तं श्रीमान् दाता भोका विवेकी प्रजाप्रियः, परं यत्तत्कारणमाने कोपनः । यतः "नाकारणरुषां संख्या, संख्याता: कारणे क्रुधः । कारणेऽपि न कुप्यन्ति, ये ते जगति पञ्चषाः॥१॥" | एकदा कोपाटोपात्सौधान्तबजन् स्तम्भाभिघातमूर्छितो निष्पुत्रो मृत्वाऽऽर्तध्यानवशात्सप्तफणालङ्कृतः सर्पोऽभूत्स्वभाहैण्डागारे । स मन्त्रिभिर्वारं वारं बहिर्मुक्तोऽपि स्वद्रविणमोहितः युनः पुनस्तत्रैवायाति । राज्यं च पुत्रं विना वैरिभिरा कान्तम् । लोको महति संकटे पुरस्थापकदेवं सस्मार । समायातो देवः । स जातिस्मरं नाग सप्तफणमण्डितं दृष्ट्वाऽस्मदीयकुलोत्पन्नोऽयमिति पुराऽप्यस्य पुरस्य स्वामी ततोऽयमेव राजा भवतु, इति नागकुमारकृतराज्याभिषेकस्तत्प्रभावाद्राज्यं करोति । देवस्तु सर्वत्र सौस्थ्यं विधाय स्वस्थानमगात्। इत्येतन्निशम्य कुमारेणाचिन्ति अहो ! दुर्गतिदाता क्रोधः। अपनेयमुदेतुमिच्छता, तिमिरं रोषमयं धिया पुरः । अविभिद्य निशागतं तमः, प्रभया नांशुमताऽप्युदीयते ॥१॥ | कुमारोगाचर्मकारबालचन्द्रार्पणेऽन्यदा । उपानदर्थ तेनापि सादरं पूर्वनिर्मितम् ॥१॥ उपानयुगलमेतद् युज्यते तव पादयोः । मूल्येनालं तव स्वामिन् ! मङ्गलीके मया कृतम् ॥ २॥ हृष्टश्च शुभवाक्येन शुश्राव कुमरस्तदा । पत्तने पादुकाराज्यं मरणं सिद्धभूपतेः॥३॥ कुमारपालराजानं शृणोषि पत्तने यदा । शीघ्रमेयास्तदामन्त्र्य मोचिकं कुमरस्ततः ॥४॥ उज्जयिन्यां सानुचरो गत्वाऽखण्डप्रयाणकैः । कन्नालासिद्धपुरेऽगाल्लात्वा शेषकुटुम्बकम् ॥ ५॥ तत्र पूर्वप्रतिप SCREGACASCARSACANCEOCK Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy