________________
कुमारपाल
प्रबन्धः ।
A
॥ ३२॥
अवश्यं यातारश्चिरतरमुषित्वाऽपि विषयाः, वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् । व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः, स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ॥२॥ ततो वैभारगिरिमारूढः । तत्र श्रीवीरसमवसृतिशालिभद्रपादपोपगमानशनशिलातलादीनि निरूप्यानेकस्थानानि चिन्तितवान्-.. ... । यैः सुप्तं हिमशैलशृङ्गसुभगप्रासादगभान्तरे, पल्यङ्के परमोपधानरचिते दिव्याङ्गनाभिः सह ।
तैरेवात्र निरस्तसर्वविषयैरन्तःस्फुरज्ज्योतिषि, क्षोणीरन्ध्रशिलानकोटरगतैर्धन्यैर्निशा निन्यिरे ॥१॥ ततो लोकप्रसिद्ध कामरूपदेशे गतः । कौतुकात्कामाक्षीदेवीभवने गतः । पूजार्थमागतं निजसहजरूपसंपद्विजितसुरागनागर्वसर्वस्वं स्त्रीवृन्दं देशस्वभावान्मुक्तमर्यादं सकलकलाकुशलमालोक्याचिन्तयदसौ
संसार ! तव निस्तारपदवी न दवीयसी । अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः॥१॥ | अहो ! विषयविषव्याकुलता जगतः । यतः
"यासां सीमन्तिनीनां कुरुबकतिलकाशोकमाकन्दवृक्षाः, प्राप्योच्चैर्विक्रियन्ते ललितभुजलतालिङ्गनाद्यैर्विशेषैः। तासां पूर्णेन्दुगौरं मुखकमलमलं वीक्ष्य लीलारसाढ्यं, को योगी यस्तदानीं कलयति कुशलो मानसं निर्विकारम् ॥१॥ स्मरदहनसुतीवानन्तसंतापविद्धं, भुवनमिति समस्तं वीक्ष्य योगिप्रवीराः। विगतविषयसङ्गाः प्रत्यहं संश्रयन्ते, प्रशमजलधितीरं संयमारामरम्यम् ॥२॥"
॥३२॥
Jan Educaton Intematona
For Private & Personel Use Only
www.jainelibrary.org