SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ कुमारपाल ॥ ३१ ॥ ज्ञापितो वेश्यया शम्भलीशः । तथा कृत्वा दुर्ग जग्राह । चित्राङ्गदोऽपि सस्वर्णपौरुषः क्षीरकूपे झम्पां ददौ । राज्ञाऽनेकधा विलोकितोऽपि न प्राप्तः स्वर्णनरो देवताधिष्ठितत्वात् । चित्राङ्गदलक्ष्मीं लात्वा तत्पुत्रं वराहगुप्तं राज्ये न्यस्य निजपुर गतः शम्भलीशः ॥ कुमारो रामचन्द्रोक्तमिति ज्ञात्वा नगोपरि । गत्वा च सर्वतो वीक्ष्य दिग्भागान्निजगाद च ॥ १ ॥ शैलाः सर्वे गण्डशैलानुकारा वृद्धा ग्रामाः क्षामधामोपमानाः । कुल्यातुल्याः प्रौढसिन्धुप्रवाहाः संदृश्यन्ते दूरतोऽत्राधिरूढैः ॥ २ ॥ ततः श्रीरघुवंशीय कीर्त्तिधरराजर्षिपुत्रस्य सुकोशलमुनेः पूर्वभवमातृव्याघ्रीकृतोपसर्गस्य प्राप्तकेवलस्य निर्वाणभूमिं नत्वा कन्यकुब्जमगात् । तत्र सर्वत्रास्त्रवणानि दृष्ट्वा कश्चित् पृष्टः, कुतोऽत्राऽऽम्रा बहवः ? तेनोक्तम्, अत्र देशे आम्रकरो न गृह्यते तेनामी घनाः ॥ राज्येऽहमपि चूतानां करं मोक्ष्ये स्वनीवृति । विचिन्त्येति कुमारोऽगात् काशीं निर्झरवेषभृत् ॥ १ ॥ भ्राम्यन्नेकेन वणिजा वस्त्राद्यैः सत्कृतः कृती । द्वितीयेऽह्नि लुण्य्यमानं तद्गृहं वीक्ष्य दुःखितः ॥ २ ॥ किंचित्पप्रच्छ किमिदं सोचेsद्यापुत्रको वणिक् । मृतोऽसौ तद्गृहं तेन लुण्ठ्यते राजपूरुषैः ॥ ३ ॥ श्रुत्वेति चकितः स्वान्ते वस्तुतत्त्वं विभावयन् । यथा क्षणादसौ नष्टः श्रेष्ठी सर्व तथा भवे ॥ ४ ॥ आकीटाद्यावदिन्द्रं मरणमसुमतां निश्चितं बान्धवानां संवन्धश्चैकवृक्षोषितबहुविहगव्यूहसाङ्गत्यतुल्यः । प्रत्यावृत्तिर्मृतस्योपलतलनिहितप्लुष्ट बीजप्ररोहमाया प्राप्येत शोकात्तदयमकुशलैः क्लेशमात्मा | मुधैव ॥ ५ ॥ कुमारोऽचिन्तयदसौ धिग् राज्यं यदपुत्रिणाम् । म्लेच्छानामपि सर्वस्वं राजा गृह्णाति पुत्रवत् ॥ ६ ॥ दुर्भि Jain Education International For Private & Personal Use Only प्रबन्धः । ॥ ३१ ॥ www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy