________________
SOCIRCARROROSAROS
ततस्तमुत्सारितध्यानं नमश्चके कुमारः। सोऽप्यवादीत्सर्वस्मिन्नणिमादिपङ्कजवने रम्येऽपि हित्वा रति, शुद्धां मुक्तिमरालिका प्रतिदृशं यो दत्तवानादरात् ।
चेतोवृत्तिनिरोधलब्धपरमब्रह्मप्रमोदाम्बुभृत् , सम्यक् साम्यसरोजसंस्थितिजुषे हंसाय तस्मै नमः॥१॥ ततः कुमारोऽपृच्छत् , योगिन् ! किं स्नानं ? किं दानं ? किं ज्ञानं ? किं ध्यानं ? चेति । उवाच योगी___ स्नानं मनोमलत्यागो दानं चाभयदक्षिणा । ज्ञानं तत्त्वार्थसंबोधो ध्यानं निर्विषयं मनः ॥१॥
एतदाकर्ण्य प्रमुदतः प्रशंसां कुर्वन् कतिपयैर्दिनश्चित्रकूटमगमत् । तत्र श्रीशान्तिनाथप्रासादे रामचन्द्रमुनि ननाम ।। जातचित्रश्चित्रकूटमूलोत्पत्तिं पप्रच्छ । राममुनिराह, पुरा रघोर्वशे चित्राङ्गदो राजाऽभिनवैः फलैः केनापि योगिना व्याघ्रयुक्तेन षण्मासान् सेवितः । राज्ञा कारणं पृष्टः प्राह योगी, द्वात्रिंशल्लक्षणधरस्य तव सांनिध्यान्मम मन्त्रसिद्धिर्भ-18 |वतु । कानि तानि लक्षणानीति राज्ञा पृष्टः प्राह
नाभिः स्वरः सत्त्वमिति प्रतीत, गम्भीरमेतत्रितयं नराणाम् । उरोललाटं वदनं च पुंसां, विस्तीर्णमेतत्रितयं प्रसिद्धम् ॥१॥ वक्षोऽथ कुक्षि खनासिकाऽऽस्य, कृकाटिका चेति षडुन्नतानि। इस्वानि चत्वार्यथ लिङ्गपृष्ठं, ग्रीवा च जङ्ग्रे स्वहितप्रदानि ॥२॥ नेत्रान्तपादकरताल्वधरोष्ठजिह्वा, रक्तान्यमूनि ननु सप्त हितप्रदानि । सूक्ष्माणि पश्च दशनाङ्गलिपर्वकेशाः, साकं त्वचा कररुहाश्च न दुःखितानाम् ॥३॥ हनुलोचनबाहुनासिकास्तनयोरन्तरमत्र पञ्चकम् । इति दीर्घमिदं तु सौख्यदं,न भवत्येव नृणामभूभुजाम् ॥ ४॥ त्रिषु विपुलो गम्भीरस्त्रिष्वेव षडुन्नतश्चतुर्हस्वः । सप्तसु रक्तो राजा, पञ्चसु दीर्घश्च सूक्ष्मश्च ॥५॥5
Jan Education Intemani
For Private Personel Use Only
www.jainelibrary.org