________________
॥ ३२ ॥ तत् श्रुत्वा विविधाश्चर्यदर्शनाजातविस्मयः। किंचित्कालं कुमारोऽपि कान्त्यां स्थित्वा पुनर्ययौ ॥३३ ।। मल्लिनाथजनपदे स्थितः कोलम्बपत्तने । महालक्ष्म्याथ कोलम्बस्वामी स्वप्ने न्यगद्यत ॥ ३४॥ भविष्यो गूर्जरत्रायाः स्वामी यस्तव पत्तने । समेष्यति जटाधारी विधेया भक्तिरस्य तु ॥ ३५ ॥ नृपमुक्तैश्चतुर्दिक्षु पुरुषैः पुरसीमनि । यथोक्तलक्षणे-| वीक्ष्य कुमारो भक्तिपूर्वकम् ॥ ३६॥ आहूय नृपतेः पार्थे समानिन्ये ततो नृपः । अभ्युत्थाय स्वकीयार्डासने तं च न्यवेशयत् ॥ ३७॥ निगद्य लक्ष्म्या आदेशं राज्ञा राज्ये निमन्त्रितः। निषिध्य कुमरस्तस्य पार्श्वे तस्थौ यथासुखम् ॥३८॥ सोचे तथाऽपि तेऽभीष्टं कुमार ! किं करोम्यहम् । कुमारः प्राह येनात्र ज्ञायते मे समागमः ॥ ३९ ॥ दशगव्यूतिविस्तारे कोलम्बपत्तनान्तरे । भूमिमप्राप्य राजाऽथ संकोच्य निजमन्दिरम् ॥ ४० ॥ कुमारपालेश्वराख्यः प्रासादस्तत्र कारितः। कुमारपालनामाकं नाणकं च प्रवर्तितम् ॥ ४१॥ तदृष्ट्वा कुमारः प्रमुदितश्चिन्तितवान् । अहो ! अस्य परमा प्रीतिः
यथा चित्तं तथा वाचो, यथा वाचस्तथा क्रिया । चित्ते वाचि क्रियायां च, साधूनामेकरूपता ॥१॥ वचनं खलु वञ्चनं हि तत् , प्रतिपत्तिर्विफला यदुद्भवा । वचनैरुपचारकोमलैः, फलहीनैर्वद किं प्रयोजनम् ? ॥२॥
इयमत्र सतामलौकिकी, महती काऽपि कठोरचित्तता । उपकृत्य भवन्ति दूरतः, परतः प्रत्युपकारभीरवः ॥३॥ ततः कुमारो निर्गत्य प्रतिष्ठानपुरेऽगमत् । द्विपञ्चाशद्वीरकूपाद्याश्चर्याणि व्यलोकयत् ॥ ४२ ॥ प्राप्तः क्रमेणोजयिन्यां निजस्वजनसंनिधौ । भ्रमंस्तत्रान्यदा प्राप्तः कुण्डगेश्वरमन्दिरे ॥ ४३ ॥ प्रणम्य लिङ्गं तन्मध्ये श्रीपार्थ फणमण्डितम् ।
an Education Inter
For Private
Personal Use Only
www.jainelibrary.org