________________
KAKIR
कुमारपाल कर्ण्यतामिति वदन्तः । सूरिः
प्रबन्धः । ___ "प्राणित्राणं महत्पुण्यं मिथ्यावादस्त्वयं लघुः।" इति ध्यात्वा नास्त्यत्र सर्वथा कुमार इत्याह । भटैरूचे, राजाज्ञा क्रियता ॥२७॥
तर्हि । सूरिरपि, “न ब्रूयात् सत्यमप्रियम् ” इति जानन राजाज्ञामपि कृतवान् । भटा अपि सर्वत्र विलोक्य पश्चाद्गताः। निष्काशितश्चौलुक्यो भाषितश्च, श्रुतं भवता भटभाषितम् ? ।कुमारोऽपि प्राह, भगवन् ! भवदीया भटीयाश्च गिरः श्रुताः। । दयामयो भवद्धर्मः श्रुत एवाभवत् पुरा । अनुभूतोऽधुना सोऽयं मया मज्जीवितावनात् ॥१॥ ये सुखेऽप्युपकुर्वन्ति तेऽपि संप्रति पञ्चषाः । यस्तु प्राणव्यये सत्त्वमेकः सत्त्ववदग्रणीः ॥२॥ भक्तोऽभवं पुराऽप्यग्रे तावकैभूरिभिर्गुणैः । क्रीतो
जीवितदानेन दास एवास्मि संप्रति ॥३॥ निमित्तकथनात्पूर्व राज्यदानं प्रतिश्रुतम् । इदानीं जीवितमपि त्वदर्थ भवतान्मम ॥४॥ PI इत्यादि प्रोच्य मन्त्रिदापितशम्बलो रात्रौ वटपद्रं प्रति चलितः। तत्र च क्षुधातः कटुकाख्यवणिग्रहट्टे विशोपकैक
चणकाः क्रीताः । वणिग् द्रविणार्पणं विना न मुञ्चति । रुष्टः कुमारः। खङ्गेन भापितो वणिग् भणति, माङ्गल्ये भवन्तु चणका एते तवेति याहि । ततः
___ आजानुलम्बितमलीमससाटकानां, मित्रादपि प्रथमयाचितभाटकानाम् । प्राणादपि प्रियतमैकवराटकानां, वज्र दिवः पततु मूर्ध्नि किराटकानाम् ॥१॥
M ॥२७॥ इत्युक्त्वा जटाधारी भृगुकच्छे गतः । तत्रैकः शाकुनिकः पृष्टः कदा मम शुभं भावीति । तेन प्रातर्बहिर्गत्वा | शकुनमार्गणं कृतम् । तत्र- ... .... . .
CRECAR
Jain Education
For Private & Personal Use Only
www.jainelibrary.org