SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ मूषक रूप्यमुद्रां बिलादाकर्षन्तं दृष्टवान् । कियतीरेष कर्षयतीति यावत्पश्यति तावतैकविंशतिमुद्राः कर्षिताः, तदुपरि नृत्यं कृत्वाऽऽसित्वा शयित्वा च मुद्रामेकामादाय बिलेऽविशत् । कुमारोऽपि मनस्येवं ध्यातवान् “नो भोगो न गृहादिकार्यकरणं नो राजदेयं किमप्यन्यस्यापि न सत्कृतिर्न सुकृतं सत्तीर्थयात्रादिकम् ।। यद्गृहन्ति तथाऽपि लोलुपधियः शूच्याननाद्या धनं, तन्मन्ये भुवनैकमोहनमहो! नास्मात्परं किंचन ॥१॥" __ततः समुत्थाय शेषा विंशतिमुद्रा गृहीताः। उन्दुरोऽपि बिलान्निर्गतस्ता अपश्यन् हृदयस्फोटं मृतः। तं मृतं दृष्ट्वा कुमारः खिन्नस्तच्छोकशङ्कव्याकुलमना अचिन्तयत् धनेषु जीवितव्येषु, स्त्रीषु चान्नेषु सर्वदा । अतृप्ताः प्राणिनः सर्वे, याता यास्यन्ति यान्ति च ॥१॥ भवतु तेन धनेन सुखेन वा, यदपहत्य परं प्रणिपत्य वा । उभयलोकहिताशयशालिनां, विपद एव वरं नतु संपदः ॥२॥18 ततः पुरो व्रजन् कयाऽपीभ्यपुत्र्या पितुहं ब्रजन्त्या पथि पाथेयाभावादिनत्रयक्षुत्क्षामकुक्षिातृवात्सल्यात्कुमारः शालिकरम्बेन भोजितः । तदौचित्येन हृष्टः प्राह करचलुअपाणिएणवि, अवसरदिन्नेण मुच्छिओ जीयइ । पच्छा मुआण सुंदरि!, घडसयदिन्नेण किं तेण? ॥१॥ जं अवसरे न हूअं, दाणं विणओ सुभासियं वयणं । पच्छा गयकालेणं, अवसररहिएण किं तेण? ॥२॥ पश्य शलाकावसरे, तृणाय भूपैः प्रसार्यते स्वकरः । अनवसरे गुणवानपि, हृदयादुत्तार्यते हारः॥३॥ औचित्यमेकमेकत्र, गुणानां कोटिरेकतः । विषायते गुणग्रामः, औचित्यपरिवर्जितः ॥ ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy