________________
कुमारपाल
॥२४॥
तश्चतुर्दिक्षु तं विलबाह, भो भद्र ! दृष्टो कण्टकार्दूयमानोऽपि कोऽपि सकृपस्तमिति
चेत्त्वां तत्पदे नेष्यामीति । ततः सेनानीस्तद्धरणार्थ निर्गतः। कुमारोऽपि रात्रिमतिक्रम्य प्रातर्नष्टः । दैवयोगात्पृष्ठौ लग्नः।
प्रवन्धः । सेनानी। रजःपूरहयेहषितभटहक्कादिभिस्त्रासितो भयभ्रान्तः कम्प्रकायोऽये नश्यन् बदरीवणे तत्पत्राण्येकत्र कुर्वाणं हालिकं प्रेक्ष्य प्राह, भोः सत्पुरुष ! रक्ष रक्ष मामितो भयादिति । हालिकोऽपि सकृपस्तमिति ब्रुवन्तं तत्र पत्रराशौ क्षिप्वा कण्टकभरैराच्छादितवान् । कुमारोऽपि तैः कण्टकाग्रैर्दूयमानोऽपि निमीलितदृग्द्वन्द्वो मृतवत् स्थितः । तावता पृष्ठौ । सेनानीः प्राप्तः सन् प्राह, भो भद्र ! दृष्टो युवाऽत्रैको गच्छन् ? । सोऽपि स्वकर्मव्यग्रेण मया कोऽपि न दृष्ट इत्याह । ततश्चतुर्दिक्षु तं विलोक्य विलोक्य श्रान्ताः सैनिकाः । सेनानीरपि कुन्ताग्रेण पत्रराशिं विलोक्य पश्चाद्गत्वा राज्ञे सर्वम-3 कथयत् । राजाऽपि यः क्वश्चित्कुमारप्रवृत्तिमानेता तस्य वाञ्छितं दास्यामीति कथयित्वा सर्वत्र स्वभटान् प्रेषीत् । कुमारोऽपि रात्रौ हालिकेन कर्षितः कण्टकक्षतसर्वाङ्गरुधिरक्लिन्नो जीवन्मृत इव हालिकं प्राह
रक्षित्वा मामितः कष्टाकिं नैवोपकृतं त्वया ?। उपकारेषु यन्मुख्य प्राणिनः प्राणरक्षणम् ॥१॥ "क्षेत्रं रक्षति चञ्चा, सौधं लोलत्पटी कणान् रक्षा । दन्तात्ततृणं प्राणान्, नरेण किं निरुपकारेण ? ॥१॥ श्रोत्रं श्रुतेनैव न कुण्डलेन, दानेन पाणिनं तु कङ्कणेन । विभाति कायः करुणापराणां, परोपकारेण न चन्दनेन ॥२॥ दो पुरिसे धरउ धरा, अहवा दोहिंपि धारिया धरणी । उवयारे जस्स मई उवयरियं जो न फुसेइ ॥३॥" जीवदातुर्भवतोऽहमनृणः स्यां न यद्यपि । तथाऽप्युपकरिष्यामि समये त्वां स्वबन्धुवत् ॥२॥
सा॥२४॥ इत्युक्त्वा भीमसिंहेति संज्ञा तस्यावधार्य जटा भद्राकृत्य दधिस्थली प्रति प्रस्थितः । पथि तरुच्छायायां विश्रान्तो
Join Education International
For Private & Personal Use Only
www.jainelibrary.org