SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ विधौ वक्रे स्थिते मूर्ध्नि मन्ये सोऽपि महेश्वरः। भिक्षयात्मभरिर्जज्ञे का कथाऽन्यस्य देहिनः॥१॥ यावता विधिः प्रसीदति तावता देशान्तरे गम्यते वेषान्तरेण प्रच्छन्नवृत्त्या । अत्रत्यं राजसूत्रं त्वां ज्ञापयिष्यामि चरैरिति विचार्य श्रीकुमारपालः स्वस्थानं भेजे । समाधिना हृष्टचित्तवृत्तिश्च । अथ “त्यजेदेकं कुलस्यार्थे, ग्रामस्याथै कुलं त्यजेत् । ग्रामं जनपदस्यार्थे, आत्मार्थे पृथिवीं त्यजेत्॥१॥" ___“जीवन्नरो भद्रशतानि पश्यति" इति नीतिवित् कुमारो दधिस्थल्यादौ भोपलदेप्रियां भ्रात्राद्यं च मुक्त्वा जटाधारीभूय प्रच्छन्नं भूमौ वभ्राम । एकदा राजसूत्रजिज्ञासया पत्तने समागात् । कर्णमेरुप्रासादे द्वात्रिंशद्भरटकमध्ये मिलितः। श्रीजयसिंहदेवेन वधाय सर्वत्र मृग्यमाणस्तद्भटैरुपलक्ष्य ज्ञापितो राज्ञः । राज्ञा भरटका भोजनार्थ निमन्त्रिताः। मध्याह्ने | 13/राजा तेषामनुक्रमेण पादौ प्रक्षालयन् ऊद्धरेखाच्छत्रमत्स्यादिलक्षणः कुमारं ज्ञात्वा भोजनानन्तरं घात्य इति संचिन्त्य धौतपोतसमाकर्षणार्थ कोशे गतः । कुमारोऽपि राज्ञो मुखच्छायाकुरदृष्ट्यादिना दुष्टत्वं जानन् भोजनार्थ निषण्णोऽर्द्धभुक्तौ वान्तिव्याजान्निर्गत्य केनाप्यस्खलित आलिगकुम्भकृगृहे गतः । तेन भाण्डसंचयमध्ये प्रक्षिप्य रक्षितः । पृष्ठायातराजपुरुषविलोक्यमानो न लब्धः। गता भटाः।रात्रौ तत्र कुम्भकृता सह मैत्री जाता। यतो यो व्यसने उपकारी स मित्रम्।यथा " अर्थेन किं कृपणहस्तमुपागतेन ?, शास्त्रेण किं बहुशठाचरणाश्रितेन । रूपेण किं गुणपराक्रमवर्जितेन ?, मित्रेण किं व्यसनकालमनागतेन ? ॥१॥" राजाऽपि धौतपोतप्रदानावसरे कुमारमदृष्ट्वा कोपकरालम् सेनान्यमादिष्टवान् । यथा कुमारं जीवन्तमत्रानय, नो - Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy