SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः । कुमारपाल नाय मम सुतं दद्यादिति मिथ्याकल्पनां मनसि विधाय कुमारपालं प्रति विद्वेषः । यतः “नाकारणरुषां संख्या, संख्याताः कारणक्रुधः । कारणेऽपि न कुप्यन्ति, ये ते जगति पञ्चषाः ॥१॥" ॥ २३ ॥ यद्वा“ मृगमीनसजनानां, तृणजलसंतोषविहितवृत्तीनाम् । लुब्धकधीवरपिशुनाः, निष्कारणवैरिणो जगति ॥१॥" पित्रादीन् घातयित्वा कुमारं घातयिष्यामीति धिया प्रच्छन्नघातकान् प्रेषयित्वा त्रिभुवनपालं घातयामास । कुमारपालोऽपि पितुरोर्ध्वदेहिकं विधाय घातकारणं जिज्ञासुः पत्तने गत्वा राजवर्गीयान् रहः पृष्टवान् । केनाप्याप्तेन घातहेतो निवेदिते निविण्णश्चिन्तयामास । धिग् राज्यं यत्कृते मूढैवीरभोगीणवाहवः । पितृभ्रातृतनूजाद्या विध्वंस्यन्ते विरोधिवत् ॥१॥ भोजराजकाव्यस्य सस्मार । यथा"मान्धाता स महीपतिः कृतयुगालङ्कारभूतो गतः सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः । अन्ये चापि युधिष्ठिरप्रभृतयो यावद्भवान् भूपते ! नैकेनापि समं गता वसुमती मन्ये त्वया यास्यति ॥१॥” इति। रिपवन्ति परे किञ्चित्प्रतिपद्यैव कारणम् । दैववत्तद्विनवायं सिद्धराजो दुराशयः॥२॥ यावदेष मां न घातयति तावत्परिवारं क्वापि मुक्त्वा कालक्षेपं करोमीति संचिन्त्य स्वसृपतेः कृष्णदेवस्य पार्चे गतः। दिस्वाभिप्रायः प्रकाशितः। ततः कृष्णदेवः प्राह MAHASCAMCALCCC SOMERE For Private Personal Use Only
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy