________________
प्रबन्धः ।
कुमारपाल नाय मम सुतं दद्यादिति मिथ्याकल्पनां मनसि विधाय कुमारपालं प्रति विद्वेषः । यतः
“नाकारणरुषां संख्या, संख्याताः कारणक्रुधः । कारणेऽपि न कुप्यन्ति, ये ते जगति पञ्चषाः ॥१॥" ॥ २३ ॥
यद्वा“ मृगमीनसजनानां, तृणजलसंतोषविहितवृत्तीनाम् । लुब्धकधीवरपिशुनाः, निष्कारणवैरिणो जगति ॥१॥" पित्रादीन् घातयित्वा कुमारं घातयिष्यामीति धिया प्रच्छन्नघातकान् प्रेषयित्वा त्रिभुवनपालं घातयामास । कुमारपालोऽपि पितुरोर्ध्वदेहिकं विधाय घातकारणं जिज्ञासुः पत्तने गत्वा राजवर्गीयान् रहः पृष्टवान् । केनाप्याप्तेन घातहेतो निवेदिते निविण्णश्चिन्तयामास । धिग् राज्यं यत्कृते मूढैवीरभोगीणवाहवः । पितृभ्रातृतनूजाद्या विध्वंस्यन्ते विरोधिवत् ॥१॥
भोजराजकाव्यस्य सस्मार । यथा"मान्धाता स महीपतिः कृतयुगालङ्कारभूतो गतः सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः । अन्ये चापि युधिष्ठिरप्रभृतयो यावद्भवान् भूपते ! नैकेनापि समं गता वसुमती मन्ये त्वया यास्यति ॥१॥” इति। रिपवन्ति परे किञ्चित्प्रतिपद्यैव कारणम् । दैववत्तद्विनवायं सिद्धराजो दुराशयः॥२॥
यावदेष मां न घातयति तावत्परिवारं क्वापि मुक्त्वा कालक्षेपं करोमीति संचिन्त्य स्वसृपतेः कृष्णदेवस्य पार्चे गतः। दिस्वाभिप्रायः प्रकाशितः। ततः कृष्णदेवः प्राह
MAHASCAMCALCCC
SOMERE
For Private
Personal Use Only