SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ कर्णदेवाग्रजक्षेमराजपुत्रः पवित्रधीः । देवप्रसाद इत्यासीद्दधिस्थल्यां कृतस्थितिः॥२॥ तत्पुत्रस्त्रिभुवनपालः, तस्य पुत्राः कुमारपालमहीपालकीर्तिपालाः । तेषु__कुमारपालस्त्वद्राज्ये भविता विश्वविश्रुतः। यः संप्रतिरिवावन्यां जैन धर्म तनिष्यति ॥३॥ इति सूरिवचसा वजाहत इव यात्रापवित्रात्मा पत्तनमाजगाम । अथाम्बादेशसंवादचिकीर्गणकानिमान् पप्रच्छ । तेऽपि तात्कालिकलग्नवलादम्बोक्तानुसार्येव प्रोचुः । तदनु कस्यापि पुरोधसो वचसा सोमनाथमारिराधयिषुः पादचारेण कापोती वृत्तिं कुर्वाणो गङ्गोदककुम्पकावानीय केदारपुत्रवद्देवपत्तनं गतः। प्रभासे स्नात्वा व्यहमुपोषितो भोगपूजादिभिः सोमनाथमतोपयत् । ततः प्रत्यक्षीभूतः शम्भुः पुत्रार्थ प्रार्थितः॥ ध्यात्वा सोमेश्वरोऽवोचत्तव नास्त्येव सन्ततिः। राज्याहस्तु पुराऽप्यस्ति कुमार स्फारविक्रमः ॥१॥ पुनः प्रोचे नृपो दीनस्त्वं श्रुतोऽभीष्टदायकः। दत्से न पुत्रमप्येकं कीदृक् तेऽभीष्टदातृता ॥२॥ ततः पुत्राप्तियोग्यता नास्ति तवेत्युक्त्वा तिरोहितो देवः।। एवं गाङ्गोदकैनैकभोगैस्तुष्टे महेश्वरे । इष्टं नाप नृपः क्वापि भाग्यायत्ता हि सिद्धयः॥१॥ यतः "नमस्यामो देवान् ननु हतविधेस्तेऽपि वशगाः, विधिर्वन्द्यः सोऽपि प्रतिनियतकमैकफलदः । फलं कर्मायत्तं यदि किममरैः ? किं च विधिना?, नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥१॥" इत्यादि ध्यात्वा खेदमेदुरः पत्तनं प्राप्तः। तदनु राज्याहे कुमारं यदि मारयामि तदा कदाचित् सोमेशो राज्यपाल Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy