________________
स
प्रवन्धः
।
कुमारपाल यां संचरन्ते दिवाब ये । चारित्रिणस्त एव स्युन परे यानयायिनः ॥२॥
इति यानानादानतो दूनो नृपः पठितमूर्खा एव भवन्तो देहरक्षितो धर्मः इत्याद्यपि न विन्दन्तीति कोपादुक्त्वाs॥२२॥
ग्रतो ययौ । हेमाचार्योऽपि निरादरावज्ञां ज्ञात्वा मार्गे दिनत्रयं राज्ञो न मिलितः। तुर्ये दिने सूरयो रुष्टा इति विचिन्त्य प्रसादनार्थ पटकुटी प्राप ।
बहिःस्थितेन श्रीसिद्धक्ष्माभृता सूरिक्षित । काञ्जिकेन समं भक्ष्यं भुञ्जानः सपरिच्छदः॥१॥ | ततो विप्रवचांसि यथातथाप्रलपितानि विसंवादास्पदानि ज्ञात्वा सूरयः पादयोर्लगित्वा प्रसादिताः, ममागः
क्षम्यतां, जडोऽस्मीत्यादि । ततः श्रीहेमाचार्यसहितः शत्रुञ्जये यात्रां कृत्वा द्वादश ग्रामान् देवदाये दत्त्वा, तथैव रैवतके हनेमिजिनं प्रणनाम । तत्र तीर्थे
अस्मिंस्तीर्थे नृपेणापि नोपवेष्टव्यमासने । मञ्चे न शेयं भुक्तौ च न धार्याऽड्डुणिकाऽग्रतः॥१॥ __ प्रसवो न स्त्रिया कार्यो मथनीयं च नो दधि । प्रतिपाल्या व्यवस्थेयं धर्मास्थाधारिभिर्तृभिः ॥२॥
इति व्यवस्थां कृत्वा देवपत्तने सोमेश्वरं नत्वा कोटीनारिपुरं प्राप । तत्राम्बां भक्त्याऽभ्यर्च्य सुतप्राप्त्यर्थं श्रीहेमाचार्याः प्रयुक्ताः, श्रीपूज्यैर्विशेषतपः कृत्वा विलोकनीयं, श्रीअम्बा च प्रष्टव्या, यदुत मम पुत्रो भावी न वा ? मम च राज्ये को भावी ? इति । ततस्त्रिभिरुपोषणैरम्बामाराध्य निर्णय पृष्ट्वा च राज्ञोऽग्रे कथितम्
अपत्यं नास्ति ते राजन् ! कृतैरौपायिकैरपि । यस्तु त्वामनु भूमीभुग भावी तमवधारय ॥१॥
॥२२॥
Join Education International
For Private Personal Use Only
www.jainelibrary.org