SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ कलयति परां वृद्धिं धर्मः कुकर्महतिक्षमः, कुशलजनने न्याय्ये कार्य तथा पथि वर्तनम् ॥ १ ॥ ” एवमुपदेशामृतं निपीय यथास्थानं जगाम कुमारपालः । कतिचिद्दिनानि पत्तने श्रीजयसिंहदेव सेवां विधाय दधिस्थलीं प्राप्तः सुखेन राज्यं भुनक्ति ॥ अथ श्रीसिद्धराजस्य राज्यं पालयतः सतः । भूयांसोऽपि सुखेने युर्वासरा इव वत्सराः ॥ १ ॥ परं गृहस्थधर्मद्रोः फलं नापत्यमाप सः । सशल्य इव तेनान्तर्महतीमधृतिं दधौ ॥ २ ॥ दध्यौ च मेऽभवन्मूर्ध्नि पठितंकरणी जरा । पुत्रं नाद्यापि पश्यामि निष्पुण्य इव शेवधिम् ॥ ३ ॥ लोकेऽपि — “ नभो दिनेशेन नयेन विक्रमो, वनं मृगेन्द्रेण निशीथमिन्दुना । प्रतापलक्ष्मीर्बलकान्तिशालिना, विना न पुत्रेण विभाति नः कुलम् ॥ १ ॥” चन्दनेन्दीवरहारयष्टयो न चन्द्ररोचपि न चामृतच्छटाः । सुताङ्गसंस्पर्शसुखस्य निस्तुलां कलामयन्ते खलु षोडशी - मपि ॥ ४ ॥ विना स्तम्भं यथा गेहं यथा देहो विनात्मना । तरुर्यथा विना मूलं विना पुत्रं कुलं पतेत् ॥ ५ ॥ इत्यादि ध्यात्वा विधिपूर्वक हरिवंशपुराणश्रवणानेक देवतोपयाचितादिमिथ्योपचारान् कृतवान् परं पुत्रप्राप्तिर्नाभवत्, भाग्याधीनत्वात् फलप्राप्तेः । तदनु हेमाचार्यान् सहाकार्य श्रीतीर्थयात्रार्थं प्रस्थितः श्रीजयसिंहदेवः । मार्गे हेमाचार्य पादचारिणं दृष्ट्वा सुखासनाधिरोहार्थं प्रार्थितवान् ॥ गुरुर्जगदिवान् राजन् ! यतीनां नैव युज्यते । परपीडाकरत्वेन वाहनाद्यधिरोहणम् ॥ १ ॥ पद्भ्यां गलदुपानप - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy