SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ कुमारपाल ॥२१॥ इन्द्रः, भ्रान्ताऽसि मातः!। येन विष्णुनाऽष्टादशाक्षौहिण्यः संहारिताः, द्वात्रिंशल्लक्षणपुरुषरक्तवलिच्छलमुत्पाव्य घटो-18 प्रवन्धः । कचो भीमपुत्रो हतः, स युद्धविलोकश्रद्धालुर्मस्तकमात्रेण स्तम्भे स्थापितः, युद्धान्ते पृच्छा, सुदर्शनेन रिपुशिरछेदं कुर्वन् हरिदृष्टो मया, इत्युत्तरम् । एवं हत्याहतस्य हरेः पादधावने कथं शुद्धिः? । गङ्गा प्राह, महेशमूर्धनि वासेन नैर्मल्यम् । इन्द्रः, ब्रह्मणः पञ्चमं शिरो गर्दभस्वरेण यथा तथा भाषमाणं यश्चिच्छेदे, तत्पापशुद्ध्यर्थ त्वं शिरसि धृताऽसि । एवं ब्रह्मकमण्डलुनिवासोऽपि न नैर्मल्यहेतुः, यः स्वसुतां सरस्वती कामयते तस्य संसर्गोऽपि त्याज्यः। यतः “महत्सेवा द्वारमाहुर्विमुक्तेस्तमोद्वारं योषितां सगिसङ्गम् । महान्तस्ते समचित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये ॥१॥” इति । एवमिन्द्रोक्तं विचार्य गङ्गा प्रोचुषी । तर्हि 'परदारपरद्रव्य' इति । गुणगरिष्ठपुरुषरत्नपादप्रक्षालनयेति । यदाह "परदारपरद्रव्यापरद्रोहपराङ्मुखः। गङ्गा प्राह कदाऽऽगत्य, मामयं पावयिष्यति ॥१॥ निष्पापाऽहं भविष्यामि तस्य पापं न विद्यते । तस्मिन् सर्वगुणोत्कृष्टे, मत्पापं न लगिष्यति ॥२॥ अग्निना शुद्ध्यते धातुर्नाग्निः श्यामलतां व्रजेत् । तथा सुरेन्द्र ! मत्पापं, गमिष्यत्यंहियोगतः॥३॥" इत्यादि श्रीहेमसूरिपाचे श्रुत्वा चेतसि चमत्कृतः शुभोदकसंपर्कवशात् श्रीगुरुपार्थे परनारीसहोदरव्रतं गृहीतवान् ॥२१॥ कुमारपालनृपः। तथा "प्रसरति यथा कीर्तिर्दिक्षु क्षपाकरसोदराऽभ्युदयजननी याति स्फातिं यथा गुणपद्धतिः। Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy