________________
कुमारपाल
॥२१॥
इन्द्रः, भ्रान्ताऽसि मातः!। येन विष्णुनाऽष्टादशाक्षौहिण्यः संहारिताः, द्वात्रिंशल्लक्षणपुरुषरक्तवलिच्छलमुत्पाव्य घटो-18 प्रवन्धः । कचो भीमपुत्रो हतः, स युद्धविलोकश्रद्धालुर्मस्तकमात्रेण स्तम्भे स्थापितः, युद्धान्ते पृच्छा, सुदर्शनेन रिपुशिरछेदं कुर्वन् हरिदृष्टो मया, इत्युत्तरम् । एवं हत्याहतस्य हरेः पादधावने कथं शुद्धिः? । गङ्गा प्राह, महेशमूर्धनि वासेन नैर्मल्यम् । इन्द्रः, ब्रह्मणः पञ्चमं शिरो गर्दभस्वरेण यथा तथा भाषमाणं यश्चिच्छेदे, तत्पापशुद्ध्यर्थ त्वं शिरसि धृताऽसि । एवं ब्रह्मकमण्डलुनिवासोऽपि न नैर्मल्यहेतुः, यः स्वसुतां सरस्वती कामयते तस्य संसर्गोऽपि त्याज्यः। यतः
“महत्सेवा द्वारमाहुर्विमुक्तेस्तमोद्वारं योषितां सगिसङ्गम् ।
महान्तस्ते समचित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये ॥१॥” इति । एवमिन्द्रोक्तं विचार्य गङ्गा प्रोचुषी । तर्हि 'परदारपरद्रव्य' इति । गुणगरिष्ठपुरुषरत्नपादप्रक्षालनयेति । यदाह
"परदारपरद्रव्यापरद्रोहपराङ्मुखः। गङ्गा प्राह कदाऽऽगत्य, मामयं पावयिष्यति ॥१॥ निष्पापाऽहं भविष्यामि तस्य पापं न विद्यते । तस्मिन् सर्वगुणोत्कृष्टे, मत्पापं न लगिष्यति ॥२॥
अग्निना शुद्ध्यते धातुर्नाग्निः श्यामलतां व्रजेत् । तथा सुरेन्द्र ! मत्पापं, गमिष्यत्यंहियोगतः॥३॥" इत्यादि श्रीहेमसूरिपाचे श्रुत्वा चेतसि चमत्कृतः शुभोदकसंपर्कवशात् श्रीगुरुपार्थे परनारीसहोदरव्रतं गृहीतवान्
॥२१॥ कुमारपालनृपः। तथा
"प्रसरति यथा कीर्तिर्दिक्षु क्षपाकरसोदराऽभ्युदयजननी याति स्फातिं यथा गुणपद्धतिः।
Jain Education International
For Private Personel Use Only
www.jainelibrary.org