________________
" कुण्डले नाभिजानामि नाभिजानामि कङ्कणे । नूपुरे त्वभिजानामि, नित्यं पादाजवन्दनात् ॥१॥
__ तथा चात्रैवं पुराणोक्तिः, देवानां रूपद्वयम् । यथा- “एकं तु स्थावरं ज्ञेयं, द्वितीयं जङ्गमं पुनः । स्थावरं जलरूपेण, जङ्गमं देवतामयम् ॥१॥
एकदा गङ्गा जङ्गमरूपेण स्वर्गता । तदवसरे सभामध्यगतेन्द्रण कार्यव्यग्रेण प्रतिपत्तिर्न कृता । जाह्नवी पश्चाद्वजन्ती देवैदृष्टा, इन्द्रायाकथि । तेन पृष्ठौ गत्वा पादयोलगित्वा सम्मान्य च पश्चादानीय सिंहासने निवेश्य पृष्टा । हे मातः! कथं पश्चाद्गच्छसि ? । गङ्गा प्राह
" वदनं नैव सानन्दं, नासनं न च भाषणम् । न कार्यवादप्रष्टव्यं तस्य पार्चे गतेन किम् ? ॥१॥ वदनं यस्य सानन्दमासनं चैव भाषणम् । प्रष्टव्यं कार्यवादस्य, गम्यते तस्य संनिधौ ॥२॥
माणिणि माणविवजिय, किं किजइ अमिएण । वरि विस पिज्जइ माणसिउँ ट्रॅपि मरिजइ जेण॥३॥" इति गङ्गोक्तं श्रुत्वा सुरेन्द्रः प्राह, एषा जगत्रयजनजनितहत्याकोटिसहस्रधारिणी कथमम्बा शुद्धिं यास्यति ? इति चिन्तातुरेण मया प्रतिपत्त्यादिकं नाकारि । यतः
"ब्रह्मस्त्रीभ्रूणगोमातृ-पितृवन्धुसुतस्य च । ये कुर्वन्ति वधं पापाः, परदाररतास्तथा ॥१॥
ते सर्वे तव पानीयस्नानपानपरायणाः । वेगाद्भवन्ति निष्पापाः, लोकोक्तिरिति वर्तते ॥२॥" इन्द्रेणोक्त गङ्गा प्राह, अहं विष्णुपादोदकी विष्णुपादरजःप्रक्षालनपरा । अतो विष्णुपादस्पृष्टं जलं पवित्रमेव भावि ।
Jan Education Internal
For Private
Personal use only