________________
प्रबन्धः ।
कुमारपाल
॥२०॥
-
अन्यस्त्रीपु रिरंसयाऽद्भुतमहाविद्यासहस्रोर्जितः, सोऽपि प्राप गतप्रतापविभवो लकेश्वरस्तां दशाम् ॥१॥ स्वाधीनेऽपि कलत्रे, नीचः परदारलम्पटो भवति । संपूर्णेऽपि तडागे, काकः कुम्भोदकं पिबति ॥ २॥ परदारैः परकाव्य-बहुमानं स्वीकृतैर्विधत्ते यः। निन्द्योऽलं कापुरुषः, स्यादेष समस्तकविहीनः ॥३॥"
मुग्धा अपि पठन्ति"जे परदारपरम्मुह ते वुच्चई नरसीह । जे परिरंभई पररमणि तांह फुसिज्जइ लीह ॥१॥ अप्परं धूलिहिं मेली सयणह दीधर छार । पगि पगि माथा ढंकणउं जिणि जोई परदार ॥२॥"
तथा" द्वे अकार्ये कुलीनोऽत्र, प्राणान्तेऽपि करोति न । परद्रव्यापहारं च, परस्त्रीपरिरम्भणम् ॥१॥" . विष्णुपाचे कर्णयाचा“मा मतिः परदारेषु, परद्रव्येषु मा मतिः । परापवादिनी जिह्वा, मा भूदेव कदाचन ॥१॥ मातृवत्परदारान् ये, संपश्यन्ते नरोत्तमाः । न ते यान्ति विशांश्रेष्ठ!, कदाचिद्यमयातनाम् ॥२॥ मनसाऽपि परेषां यः, कलत्राणि न सेवते । स हि लोकद्वये देव-स्तेन वैश्य ! धरा धृता ॥३॥
तस्माद्धान्वितैस्त्याज्यं, परदारोपसेवनम् । नयन्ति परदारास्तु, नरकानेकविंशतिम् ॥४॥ पद्मपुराणे सीताहरणसमयेऽरण्यलब्धकुण्डलायुपलक्षणपृच्छायां रामाग्रे लक्ष्मणः
॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org