________________
भूरिशः । शिलायामिव न क्वापि तत्राभूत्प्रणतिर्मनाक् ॥ ३४ ॥ तद्भाणकौशलं वीक्ष्य वीक्षापन्नः सविस्मयः। साधु साधु महासत्त्वेत्यवदद्वानराग्रणीः ॥ ३५ ॥ तव कार्य सुवर्णेन लङ्कायां गमनेन वा । इत्युक्ते काञ्चनेनेति प्रत्युवाच शचीशभूः ॥ ३६॥ ततोऽसौ हनुमान् सम्यक् सत्त्वेनावर्जितः क्षणात् । अर्पयामास कौमारं स्वर्णमानीय कोटिशः॥ ३७॥ तट्टहीत्वा पुरं प्राप स्वकीयमथ पाण्डुसूः। तेन स्वर्णेन सकलं क्रतुकार्यमजायत ॥ ३८ ॥ एवं निस्सीमसत्त्वोद्यल्लीलासंवलितैर्गुणैः । सिद्धिं समीहितार्थस्य प्रविलोक्य विवेकिभिः॥ ३९ ॥ सत्त्वप्रगुणिता शुद्धगुणद्धिवर्धितोदया । अर्जुनीयाऽर्जुनेनेव पुरुषार्थप्रसिद्धये ॥४०॥ युग्मम् ॥ | सत्त्वमपि परनारीसहोदरबतसमुज्जीवितमेव लोकोत्तमपुरुषप्रतिष्ठाहेतुः। केवलसत्त्वमात्रं सिंहशरभादीनामिव विवेकविकलत्वेन पशुपुरुषकारावहम् । अतः पुरुषेण स्वात्मनःप्रतिष्ठाधर्मजयादिवृद्धये परनारीपराङ्मुखत्वमेव सेवनीयम् । यतः
"तावल्लोकविलोचनामृतरसस्तावन्मनोवल्लभ-स्तावद्धर्ममहत्त्वसत्यविलसत्कीर्तिप्रतिष्ठास्पदम् । तावद्भूमिपतिप्रसादभवनं तावच्च सौभाग्यभूर्यावन्नो परदारसंगरसिको लोके भवेन्मानवः ॥१॥"
तथा"परिहरत पराङ्गनाभिषङ्गं यदि बत !जीवितमस्ति वल्लभं वा हरि हरि हरिणीदृशो निमित्तं दश दशकन्धरमौलयो लुठन्ति ॥१॥
तथा च"लङ्का यस्य पुरी त्रिकूटशिखरे भ्राता स कुम्भश्रवाः, उद्वेलः परिखाम्बुधिः स जगतो जेताङ्गभूरिन्द्रजित् ।
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org