SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ यो वायुवेगादधिकं चलत्यस्खलितः सदा । स चस्खले रथः केन मामकीनो मनस्विना ? ॥ ५॥ जिज्ञासुः स्खलने हेतु रथादुदतरत्ततः । अग्रतः पार्श्वतश्चापि पाषाणाद्यं व्यलोकत ॥ ६॥ व्याघातसदृशं किंचिद्यावदने न पश्यति । रथं च परितस्तावदभ्रामाभ्रान्तलोचनः॥७॥ ततो रथं परावृत्य स्थितस्तेनातिकोमलः । मृणालतन्तुवत्सूक्ष्मस्तन्तुरेको निरैक्ष्यत ॥८॥ अर्जुनो विस्मयस्मेरश्चिन्तयामास चेतसि । अहो! मम रथोऽनेन तन्तुना स्थापितः कथम् ? ॥९॥ ततस्तदेनं रुष्टात्मा प्राजनेन जघान सः। नोच्छिन्नस्तेन घातेन स तन्तुर्घनसंहतिः॥१०॥ स दोभा नोटितुं लग्नस्ततः है सोद्यममानसः । नो कराभ्यामपि परं शक्यते खण्डितुं यदा ॥११॥ तदा शस्त्रेण तीक्ष्णेन बलेन दृढमाहतः। भग्नं शस्त्रं परं तन्तुस्तस्थावच्छिन्न एव सः॥ १२ ॥ युग्मम् ॥ यावत्त्वालोकते तन्तोर्मूलमुन्मूलनं चिकीः । तावदेकं स्फुरत्पुच्छमुन्दुरं दृष्टवानसौ ॥ १३ ॥ वेष्टयित्वा रथं तत्र पुच्छान्निर्गततन्तुना । स्थितं तमिन्द्रसूः प्रोचे कस्त्वमाखो! महाबलः? ॥ १४ ॥ कथं रथः स्वमार्गेण गच्छन्मे स्खलितस्त्वया । स्वं रूपं प्रकटीकृत्य कथ्यतां कारणादिकम् ॥ १५॥ कापि नोन्दुरमात्रेण स्खल्यते कस्यचिद्रथः। परं प्रभावो देवादेरवश्यं संभवी ह्ययम् ॥ १६ ॥ यतः “ये मज्जन्ति निमज्जयन्ति च परास्ते प्रस्तरा दुस्तरे, वाधौं वीर! तरन्ति वानरभटान संस्तारयन्तेऽपि च । नैते ग्रावगुणा न वारिधिगुणा नो वानराणां गुणाः, श्रीमद्दाशरथेः प्रतापमहिमा सोऽयं समुज्जृम्भते ॥१॥" इत्यर्जुनवचः श्रुत्वा मूषकस्तरक्षणादपि । त्यक्त्वा तद्रूपमकरोद्रूपं हनुमतः स्फुटम् ॥ १७ ॥ स प्राह पाण्डवश्रेष्ठ ! शृणु सर्वं यथास्थितम् । अहं पवनपुत्रोऽस्मि रामदेवस्य सेवकः ॥ १८ ॥ यदा जहे सती सीता रावणेन दुरात्मना । Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy