________________
प्रवन्धः ।
कुमारपाला एकोऽपि यः सकलकार्यविधौ समर्थः, सत्त्वाधिको भवतु किं बहुभिः प्रसूतैः ?।
चन्द्रः प्रकाशयति दिग्मुखमण्डलानि, तारागणः समुदितोऽप्यसमर्थ एव ॥२॥ ॥१८॥
सत्तसरीरह आयतउं दैवाइत्ती रिद्धि । कंतडा साहस न छंडीइ जीहं साहस तीहं सिद्धि ॥ ३ ॥ विजेतव्या लङ्का चरणतरणीयो जलनिधि-विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः। तथाऽप्याजौ रामः सकलमवधीद्राक्षसकुलं क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥४॥ रथस्य कं चक्रं भुजगयमिताः सप्त तुरगा, निरालम्बो मार्गश्चरणविकलः सारथिरपि । रवियत्येवान्तं प्रतिदिनमपारस्य नभसः, क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥५॥ हस्ती स्थूलतनुः स चाङ्कुशवशः किं हस्तिमात्रोऽङ्कुशो ?, दीपे प्रज्वलति प्रणश्यति तमः किं दीपमात्रं तमः ? । वजेणाभिहताः पतन्ति गिरयः किं वज्रमात्रा नगाः?, तेजो यस्य विराजते स बलवान् स्थूलेषु का प्रत्ययः? ॥६॥ मनस्विभिः सदा भाव्यं, सत्त्वोद्योगपरायणः । दुःसाध्यान्यपि कार्याणि, यतः सिध्यन्ति सत्त्वतः॥७॥ यथाऽर्जुनाय लङ्कायां, नीत्वा सत्त्वाधिकश्रिये । सत्त्वेनावर्जितः स्वर्ण, कौमारं हनुमान् ददौ ॥ ८॥" तथाहिहस्तिनापुगरं स्वस्तिरम्यमस्ति प्रसिद्धिभृत् । कुरुक्षेत्रे पवित्रात्मा तत्र राजा युधिष्ठिरः॥१॥ पुण्यश्लोकतया सत्यवाचा च विदितोदयः । तेनान्यदा राजसूयाभिधः प्रारभ्यताध्वरः ॥२॥ तदा कुमारमानेतुमर्जुनं प्रहितोऽर्जुनः। प्रस्थितो रथमास्थाय लङ्कां प्रत्यविलम्वतः॥३॥निर्विबन्धं सेतुबन्धमिन्द्रसूर्यावदाययौ । तावद्रथः स्थिरीभूतः पदमेकं न गच्छति ॥४॥
CARE
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org