SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ कुमारपाल प्रवन्धः । ॥१७॥ भ्रातः! संवृणु पाणिनिप्रलपितं कातन्त्रकन्थाकथां, मा काषीः कटु शाकटायनवचः क्षुद्रेण चान्द्रेण किम् । कः कण्ठाभरणादिभिर्बठरयत्यात्मानमन्यैरपि, श्रूयन्ते यदि तावदर्थमधुराः श्रीसिद्धहेमोक्तयः॥१॥ एवं सिद्धराज धर्माभिमुखं कृत्वा सर्वत्र विहारार्थिनोऽपि देवतादेशवशेन श्रीहेमाचार्याः पत्तन एव प्रायस्तस्थुः । यदुक्तम् "निच्चं सहावउ च्चिय, समग्गलोओवयारकयचित्तो । सो देवयाइवुत्तो, विहरतो विवहदेसेसु ॥१॥ गुजरविसयं मुत्तुं, मा कुणसु विहारमन्नदेसेसु । काहिसि परोवयारं, जेणित्थ ठिओ तुमं गुरुयं ॥२॥ तो तीए वयणेणं, देसंतरविहरणाओ विणियत्तो। चिट्ठइ इहेव एसो, पडिबोहंतो भवियवग्गं ॥३॥ बुहजणचूडामणिणो, भुवणपसिद्धस्स सिद्धरायस्स । संसयपएसु सबे-सु पुच्छणिज्जो इमो जाओ ॥४॥ एयस्स देसणं निसुणि-ऊणं मिच्छत्तमोहियमईवि । जयसिंहनिवो जाओ, जिणिंदधम्माणुरत्तमणो ॥५॥ जयसिंहदेववयणा-उ निम्मियं सिद्धहेमवागरणं । नीसेससद्दलक्खण-निहाणमिमिणा मुणिंदेणं ॥६॥ अमओवमेयवाणी-विलासमेयं अपिच्छमाणस्स । आसि खणपि न तित्ती, चित्ते जयसिंहदेवस्स ॥ ७ ॥” इत्यादि ॥3 अथ कुमारपालस्वरूपं यथाअथ दधिस्थलीपुर्या श्रीभीमदेवसुतक्षेमराजस्तत्सुतो देवप्रसादस्तद्भूः श्रीत्रिभुवनपालः । भार्या कश्मीरदेवी । तस्या गर्भे समुत्पन्ने एवं दोहदः "आसमुद्रक्षितेस्त्राणं, प्राणिनामभयार्पणम् । व्यसनानां निषेधं च, साऽकाङ्क्षच्छुभगर्भतः ॥१॥" ॥१७॥ Jan Education Intematon For Private Personal use only www.janelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy