________________
कुमारपाल
प्रबन्धः
।
प्रमितो मुक्तः । यतः___ "अकरे करकर्ता च, गोसहस्रवधः कृतः। प्रवृत्तकरविच्छेदे, गवां कोटिफलं भवेत् ॥१॥"
एकदा श्रीसिद्धराजो मालवकं विजित्य पत्तनमायातः, अनेकैः कविभिरनेकधा स्तूयमानः श्रीप्रभुभिरपि धर्मप्रभावक-15 त्वादेवमुपश्लोकि__ भूमि कामगवि! स्वगोमयरसैरासिञ्च रत्नाकरा, मुक्ताः! स्वस्तिकमातनुध्वमुडुप ! त्वं पूर्णकुम्भीभव ।
धृत्वा कल्पतरोदलानि सरलैदिग्वारणास्तोरणा-न्याधत्त स्वकरैर्विजित्य जगतीं नन्वेति सिद्धाधिपः॥१॥ अस्मिन् काव्ये निष्प्रपञ्चं प्रपश्यमानेऽत्यद्भुतार्थचातुरीचमत्कृतो नृपतिः सूरि प्रशंसन् कैश्चिदसहिष्णुभिरस्मच्छास्त्राध्ययनबलादेतेषां विद्वत्तेत्यभिहिते राजाह, किमिदम् । श्रीहेमसूरिः, पुरा श्रीवीरजिनेन्द्रस्य पुरः शैशवे यद्व्याख्यातं तजैनेन्द्रं व्याकरणं वयमधीयीमहि । नृपतिरुवाच, पुरातनं मुक्त्वा कमप्यासन्नं कर्तारं ब्रूत । गुरुः, यदि सिद्धराजः सहायीभवति तदा नवीनं पश्चाङ्गं व्याकरणं रचयामः । प्रतिपन्नं तद्राज्ञा। तदा हैमाचार्यैरुक्तम् , राजन् काश्मीरदेशे प्रवराख्यपुरे श्रीभारतीकोशे आद्यव्याकरणाष्टकप्रतयः सन्ति । ताश्च भारती प्रसाद्यात्रानाय्य च समर्पय येन व्याकरणं निष्पद्यते । तदनु राज्ञा प्रधानास्तत्र प्रहितास्तैराराधिता भारती
* __ समादिक्षत्ततस्तुष्टा, निजाधिष्ठायकान् गिरा । मम प्रसादवित्तः श्री हेमचन्द्रसिताम्बरः ॥१॥ पुंरूपा द्वितीया मम मूर्तिरयं गुरुः, अतः प्रतयः समर्प्यताम् । ततः कोशाधिकारिभिरर्पिताः । प्रतीगृहीत्वा प्रधानाः
॥१६॥
Jain Education Intematon
For Private Personal use only
www.jainelibrary.org