________________
कुमारपाल
॥ १४ ॥
णापि तेनौषधाङ्करेण स वृषभो मनुष्यतां प्राप । हृष्टा च यशोमती लोकैर्वन्द्यमाना सुखभागजायत । तिरोधीयत दर्भाद्यैर्यथा दिव्यं तदौषधम् । तथाऽमुष्मिन् युगे सत्यो धर्मों धर्मान्तरैर्नृपः ॥ १ ॥ परं समग्रधर्माणां सेवनात्कस्यचित्क्वचित् । जायते शुद्धधर्माप्तिर्दर्भच्छन्नौषधाप्तिवत् ॥ २ ॥ तद्राजन् ! जीवदयासत्यवचनाद्यविसंवादेन सर्वधर्माराधनं क्रियते । इति श्री हेमाचार्योपदेशेन सभासदः श्रीसिद्ध नृपोऽपि हृष्टाः । अन्यदा राज्ञा पुनः पृष्टाः श्रीहेमसूरयः प्राहु:
" पात्रे दानं गुरुषु विनयः सर्वसत्त्वानुकम्पा, न्याय्या वृत्तिः परहितविधावादरः सर्वकालम् ।
कार्यो न श्रीमदपरिचयः संगतिः सत्सु सम्यक्, राजन् ! सेव्यो विशदमतिना सैप सामान्यधर्मः ॥ १ ॥
Jain Education International
पुनः पात्रपरीक्षां भीमः -
"मूर्खस्तपस्वी राजेन्द्र !, विद्वांश्च वृषलीपतिः । उभौ तौ तिष्ठतो द्वारे, कस्य दानं प्रदीयते ॥ १ ॥ "
युधिष्ठिरः प्राह
" सुखासेव्यं तपो भीम !, विद्या कष्टदुरासदा । विद्वांसं पूजयिष्यामि, तपोभिः किं प्रयोजनम् ॥ १ ॥” अर्जुनः
" श्वानचर्मगता गङ्गा, क्षीरं मद्यघटस्थितम् । अपात्रे पतिता विद्या, किं करोति युधिष्ठिर ! ॥ १ ॥ " द्वैपायनः
For Private & Personal Use Only
प्रबन्धः ।
॥ १४ ॥
www.jainelibrary.org