________________
कुमारपाल
समीपस्थपद्मिनीस्त्रीकृतोत्तरसाधकक्रियाः श्रीसिद्धचक्रमसाधयन् । तत इन्द्रसामानिकदेवोऽस्याधिष्ठाता श्रीविमलेश्वर-18 प्रबन्धः। नामा प्रत्यक्षीभूय पुष्पवृष्टिं विधाय स्वेप्सितवरं वृणुतेत्युवाच । ततः श्रीहेमसूरिणा राजप्रतिबोधः, देवेन्द्रसूरिणा निजावदातकरणाय कान्तीनगर्याः प्रासाद एकरात्रौ ध्यानबलेन सेरीसकग्रामे समानीत इति जनप्रसिद्धिः। मलयगिरिसूरिणा सिद्धान्तवृत्तिकरणवर इति त्रयाणां वरं दत्वा देवः स्वस्थानमगात् । प्रमुदितो ग्रामाधीशः प्रत्यूषे बहुवित्तव्ययेन प्रभावनां विधाय त्रयाणां ध्यानस्थैर्य ब्रह्मदाय देवकृतप्रशंसां वरप्रदानं च जनेषु प्रकटीकृत्य निजजायां गृहीत्वा स्वग्राम जगाम । अथ हेमचन्द्रमुनेस्तत्तद्देवतावरप्रदानविद्वत्तादिगुणसंपदारञ्जितश्रीगुरुसङ्घसाम्मत्येन नागपुरीयव्यवहारिणा धनदाख्येन संवत् ११६६ वर्षे महामहैराचार्यपदं कारितम् । हेमवत्कान्तिमत्त्वाच्चन्द्रवदाह्लादकत्वाच्च हेमचन्द्राचार्याः सर्वत्र प्रसिद्धाः । अन्येद्युः श्रीसिद्धराजो राजपाट्यां ब्रजन् श्रीहेमाचार्य दृष्टा चिन्तितवान्
"धर्मः किं मूर्तिमानेष, किमु साम्यसुधाम्बुधिः । मुनीन्द्रो नयनानन्दी, दृष्टोऽयं पापतापहृत् ॥१॥" हस्तिनं निरुद्ध्य यावत् किमपि ब्रूते राजा तावत्सूरय ऊचुः___"सिद्धराज! गजराजमुच्चकैः, कारय प्रसरमेतमग्रतः। संत्रसन्तु हरितां मतङ्गजा-स्तैः किमद्य भवतैव भूभृता ॥१॥" अनयोक्त्या चमत्कृतो मत्पार्श्व समागम्यं श्रीमद्भिः सदा, इत्यभिधाय जगाम स्वधाम राजा।
R ॥१३॥ ___महीनाथा महातीर्थ, महौषध्यो मुनीश्वराः । अल्पभाग्यवतां पुंसां, प्रायो दुर्लभदर्शनाः॥१॥ इति विचिन्त्य सूरयोऽपि यथाऽवसरं राजसंसदि गत्वा राजानं रञ्जयामासुः । अथान्यदा संसारसागरतितीर्षः सिद्ध
Jain Education International
For Private Personel Use Only
www.jainelibrary.org