________________
पश्यन्ति । शासनदेवता प्रत्यक्षीभूय कृतगुणस्तुतिर्भाग्यवतां भवतामत्र स्थितानां सर्व भावीति गौडदेशे गमनं निषिध्य महौषधीरनेकान् मन्त्रान्नामप्रभावाद्याख्यानपूर्वकमाख्याय स्वस्थानं जगाम । एकदा श्रीगुरुभिः सुमुहूर्ते दीपोत्सवचतु-18 देशीरात्रौ श्रीसिद्धचक्रमन्त्रः साम्नायः समुपदिष्टः । स च पद्मिनीस्त्रीकृतोत्तरसाधकत्वेन साध्यते, ततः सिध्यति, याचितं | वरं दत्ते, नान्यथा। ततोऽन्यदा कुमारग्रामे धौतां शोषणार्थ विस्तारितां शाटिकां परिमलाकर्षितभ्रमरकुलसंकुलामालोक्य पृष्टो रजकस्तैः, कस्या इयं शाटिकेति । सोऽवग् , ग्रामाध्यक्षपल्या इयम् । ततो गतास्तस्मिन् ग्रामे । ग्रामाध्यक्षप्रदत्तोपाश्रये स्थिताः । स च प्रत्यहं समायाति, धर्मदेशनां शृणोति । तेषां ज्ञानक्रियावैराग्याप्रमत्तत्वादिगुणान् दृष्ट्वा तथाविधभव्यत्वपरिपाकाद्गुणानुरागरञ्जितस्वान्तः प्रमुदितः प्राह, यूयमनिच्छपरमेश्वराः किमपि कार्य मत्साध्यं समादिशन्तु । ततस्ते तं स्वान्तनिवेदिनं गुणानुरागगम्भीरवेदिनं ज्ञात्वा प्राहुः, अस्माकं श्रीसिद्धचक्रमन्त्रः साधयितुमिष्टोऽस्ति । स च पद्मिनीस्त्रीकृतोत्तरसाधकत्वेन सिध्यति नान्यथा, तेन तव या पद्मिनी स्त्री वर्तते तां लात्वा त्वं कृष्णचतुर्दशीरात्रौ रैवतकाचले समागच्छ, अस्माकमुत्तरसाधकत्वं कुरु । विकारदर्शने शिरश्छेदस्त्वयैव विधेयः । इत्याकर्ण्य ग्रामाध्यक्षो विस्मयस्मेरमना मनाम् विमृश्य चिन्तयाञ्चकार । एते तावन्महर्षयः समतृणमणिलोष्टकाञ्चनाः परब्रह्मसमाधिसाधकास्तर्खेतेषामिदं कार्य वर्य समर्यादमनया स्त्रिया चेद्भवति तदा तथाऽस्तु, किं बहुविचारेणेति विचिन्त्य तैरुक्ते दिने तैः समं सस्त्रीकः सुतरां निभीकः स श्रीरैवताचलमौलिमलञ्चकार । ते च त्रयः कृतपूर्वकृत्याः श्रीअम्बिकाकृतसान्निध्याः शुभध्यानधीरधियः श्रीरैवतदैवतदृष्टौ त्रियामिन्यामाह्वानावगुण्ठनमुद्राकरणमन्त्रन्यासविसर्जनादिभिरुपचारैर्गुरूक्तविधिना|
Jain Education International
For Private Personal Use Only
www.jainelibrary.org