________________
कुमारपाल ॥ ११ ॥
शना । सुतानुसारेणोपलक्ष्य विश्वक्षणतयाऽभाणि श्रीगुरुभिः
"कुलं पवित्रं जननी कृतार्था, वसुन्धरा भाग्यवती च तेन । अबाह्यमार्गे सुखसिन्धुमग्नं, लीनं परब्रह्मणि यस्य चेतः ॥ १ ॥ कलङ्कं कुरुते कश्चित्कुलेऽतिबिमले सुतः । धननाशकरः कश्चिद्व्यसनैः पुण्यनाशनैः ॥ २ ॥
पित्रोः संतापकः कोऽपि, यौवने प्रेयसीमुखः । बाल्येऽपि म्रियते कोऽपि स्यात् कोऽपि विकलेन्द्रियः ॥ ३ ॥ सर्वाङ्गसुन्दरः किंतु ज्ञानवान् गुणनीरधिः । श्रीजिनेन्द्रपथाध्वन्यः प्राप्यते पुण्यतः सुतः ॥ ४ ॥ " इति श्रीगुरुमुखादाकर्ण्य संजातप्रमोदः प्रसन्नश्वाचिगस्तत्र श्रीगुरुपादारविन्दनमस्यायै समायातेनोदयनमन्त्रिणा धर्मवान्धवधिया निजगृहे नीत्वा गुरुगौरवेण भोजयाञ्चक्रे । तदनु चाङ्गदेवं तदुत्सङ्गे निवेश्य पञ्चाङ्गप्रसादपूर्वकं दुकूलत्रयं द्रव्यलक्षत्रयं चोपनीय सभक्तिधामावर्जितश्चाचिगः सानन्दं मन्त्रिणमवादीत् । मन्त्रिन् ! क्षत्रियस्य मूल्येऽशीत्यधिकः सहस्रः १०८०, अवमूल्ये पञ्चाशदधिकानि सप्तदश शतानि १७५०, सामान्यस्यापि वणिजो नवनवतिगजेन्द्राः, एतावता नवनवतिर्लक्षा भवन्ति, त्वं तु लक्षत्रयमर्पयन् स्थूललक्षायसे । अतो मत्सुतोऽनर्घ्यः, त्वदीया भक्तिस्त्वनर्घ्यतमा, तदस्य मूल्ये सा भक्तिरस्तु न तु मे द्रव्येण प्रयोजनम्, अस्पर्यमेतन्मम शिवनिर्माल्यमिव दत्तो मया पुत्रो भवताम्, इति चाचिगवचः श्रुत्वा प्रमुदितमना मन्त्री तं परिरभ्य साधु ! साधु ! युक्तमेतदिति वदन् पुनस्तं प्रत्युवाच । त्वयाऽयं पुत्रो ममार्पितः परं योगिमर्कट इव सर्वेषामपि जनानां नमस्कारं कुर्वन् केवलमपमानपात्रं भविता । श्रीगुरूणां तु समर्पितः श्रीगुरुपदं प्राप्य बालेन्दुरिव महतां महनीयो भवतीति विचार्यतां यथोचितम् । ततः सो भवद्विचार एव प्रमाणं,
Jain Education International
For Private & Personal Use Only
प्रबन्धः ।
॥ ११ ॥
www.jainelibrary.org