SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ इति वदन् सकलश्रीसङ्घसमक्षं रत्नकरण्डमिव रक्षणीयम् , उदुम्बरपुष्पमिव दुर्लभं पुत्रं क्षमाश्रमणपूर्वकं श्रीगुरूणां । समर्पयामास । श्रीगुरुभिरमाणि "धनधान्यस्य दातारः, सन्ति क्वचन केचन । पुत्रभिक्षाप्रदः कोऽपि, दुर्लभः पुण्यवान् पुमान् ॥१॥ धनधान्यादिसंपत्सु, लोके सारा च सन्ततिः। तत्रापि पुत्ररत्नं तु, तस्य दानं महत्तमम् ॥२॥ स्वर्गस्थाः पितरो वीक्ष्य, दीक्षितं जिनदीक्षया । मोक्षाभिलाषिणं पुत्रं, तृप्ताः स्युः स्वर्गिसंसदि ॥३॥" महाभारतेऽप्यभाणि___ "तावद्धमन्ति संसारे, पितरः पिण्डकाविणः । यावत्कुले विशुद्धात्मा, यती पुत्रो न जायते ॥१॥" इति श्रुत्वा प्रमुदितेन चाचिगेनोदयनमन्त्रिणा च प्रव्रज्यामहामहोत्सवः कारितः । सोमदेवमुनि म दत्तम् । श्रीविक्रमात् ११४५ श्रीहेमसूरीणां जन्म, ११५४ दीक्षा च । अथान्यदा नागपुरे धनदनाम्नः श्रेष्ठिनो गृहे प्रथमालिकार्थ गतः । तद्गृहे रब्बाभोजनं स्वर्णराशिं च दृष्ट्वाऽग्रगं वृद्धसाधुं प्राह, यथा कस्मादस्य गृहेऽसमञ्जसमीदृशं ? एकतः स्वर्णराशिभॊजने है तु रबा । स साधुरिति श्रुत्वोवाच, अभाग्यवशेनायं निर्धनो जातः निधानगतमपि स्वर्णमङ्गारीभूतं राशीकृतमस्ति । सोमदेवमुनिना प्रोक्तम् , मया तु सुवर्णराशिददृशे । गवाक्षस्थेन श्रेष्ठिना तन्निशम्य क्षुल्लकमाहूयाङ्गारकराशौ करो दापितः, तत्सर्व स्वर्ण जातम् । तत्प्रच्छादकः कश्चिद्भ्यन्तरः परब्रह्मतेजोऽसहिष्णुर्नष्टः । ततः संजातचमत्कारेण श्रेष्ठिना| श्रीसङ्ग्रेन च हेमचन्द्रनाम दापितम् । ततः शनैः शनैर्ज्ञानेन तपसा विनयादिगुणैर्वयसा च वर्धमानः निजौदार्यगाम्भीर्य Jan Education Intematon For Private Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy