SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ कुमारपाल 11 20 11 किच्चं अकिच्चं च न जंमि पत्ते, पलोयए पीयसुरो व जीवो। पहुत्तणं तुट्टइ तं पणट्ठे, पुन्ने घणे सेलनईर व ||४||" इत्यादि ॥ ततः श्रावकामात्यसहित एकावलीहारभृत् डिण्डाणकस्थित श्रीदत्तगुरुपार्श्वे गतः । स्वपापमालोच्य हारेण श्रीवीरचैत्यं कारयित्वा व्रती जातः । दीक्षादिन एव पविकृतित्यागं कृत्वा एकान्तरोपवासकरणाभिग्रहं ललौ । कालेनाधीतसिद्धान्तो गीतार्थः सन् सूरिपदे स्थापितः श्रीगुरुभिः । बहुवर्षाणि पालितसंयमपर्यायः प्रान्ते त्रयोदशक्षपणैः स्वर्गतः । तत्पट्टे प्रद्युम्नसूरिः । तच्छिष्य श्रीगुणसेनसूरिः । तत्पट्टे श्रीदेवचन्द्रसूरय एकदा विहरन्तो धन्धूकपुरे प्रापुः । तत्र मोढवंशे चाचिगश्रेष्ठी, पाहिनी भार्या । तयाऽन्येद्युः स्वमे चिन्तामणिर्दृष्टः परं गुरुभ्यो दत्तः । तदा तत्रागतश्रीदेवचन्द्रगुरवः पृष्टाः स्वप्नफलम् । गुरुभिरूचे, पुत्रो भावी तव चिन्तामणितुल्यः परं स सूरिराट् जैनशासनभासको भविता, गुरूणां रत्नदानात् । इति गुरुवचः श्रुत्वा मुदिता पाहिनी तद्दिने गर्भं वभार । समये पुत्रजन्म ११४५ कार्तिक पूर्णिमा रात्रिरूपे । तदा वागशरीरासी- योनि भाव्येष तत्त्ववित् । जिनवज्जिनधर्मस्य, स्थापकः सूरिशेखरः ॥ १ ॥ जन्मोत्सवपूर्वं चाङ्गदेवेति नाम दत्तम् । क्रमेण पञ्चवार्षिको मात्रा मोढवसहिकायां देववन्दनायागतयाऽऽगतः । बालचापल्यस्वभावेन देवनमस्करणार्थमागतश्रीदेवचन्द्रगुरुनिषाद्यायां निषण्णः । तथा दृष्ट्वा गुरुभिरूचे, पाहिनीसुश्राविके ! स्मरसि स्वप्नविचारं पूर्वकथितं ?, संप्रति संवादसफलम् । बालकाङ्गलक्षणानि विलोक्य मातुरग्रेऽकथि । यद्ययं क्षत्रियकुले तदा सार्वभौमो नरेन्द्रः । यदि ब्राह्मणवणिक्कुले तदा महामात्यः । चेद्दीक्षां गृह्णाति तदा युगप्रधान इव तुर्ये युगे कृतयुगमवतारयतीति । साऽपि पाहिनी गुरुवचोऽमृतोल्लासिता ससुता गृहं गता । गुरवोऽपि शालायामागत्य श्रीसङ्घमाकार्य Jain Education International For Private & Personal Use Only प्रवन्धः । 1180 11 www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy