________________
तत्र च"धम्मत्थकाममुक्खा, इह पुरिसत्था हवंति पुरिसाणं । तत्थवि धम्मो सारो, जेण न धम्मं विणा इयरे ॥१॥
यत:"धर्मोऽयं धनवल्लभेषु धनदः कामार्थिनां कामदः, सौभाग्यार्थिषु तत्प्रदः किमपरं पुत्रार्थिनां पुत्रदः। राज्यार्थिवपि राज्यदः किमथवा नानाविकल्पैर्नृणां, तकि यन्न करोति किं च कुरुते स्वर्गापवर्गावपि ॥१॥ धर्मस्य जननी जीव-दया मान्या सुरैरपि । तस्मात्तद्वैरिणी हिंसां, नाद्रियेत सुधीनरः॥२॥ दानं तपो देवपूजा, शीलं सत्यमथो जपः । सर्वमप्यफलं तस्य, यो हिंसां न परित्यजेत् ॥३॥
कण्टकेनापि संविद्धो देहो दूयेत निश्चितम् । तत्कथं शस्त्रसंघातर्हन्यते ही परो जनः॥४॥" इति श्रुत्वा यशोभद्रनृपो हे सद्गुरो! सत्यमेतत् , परं जीवदया गृहिणां सततारम्भिणां कुतः ? तथाऽपि निरपराधत्रसजीववधो मया वय॑ः, इति प्रतिज्ञाय श्रीगुरुन्नत्वा स्वस्थानं गतः । अन्यदा स नृपो वर्षाकाले खेटितक्षेत्राणि विलोकयितुं गतः। कर्मकरप्रज्वालितमूलतृणादिपुञ्जेषु गर्भिणी सर्पिणी दग्धा दृष्टा । पश्चात्तापपरो दध्यो___ “अहह इमो घरवासो, परिहरणिज्जो विवेकवंताणं । बहुजीवविणासयरा, आरंभा जत्थ कीरंति ॥१॥
पावाइदोगच्चनिबंधणाई, भोगस्थिणो जस्स कए कुणंति। अभिक्खणं तंपि असारमंगं, रोगा विलुपंति धुणं व कडं ॥२॥ विमोहिया जेण जणामणमि, हियाहियं किंपि न चिंतयंति । तं जोवणं झत्ति जरा कराला, दबग्गिजाल व वणं दहेई॥३॥
इमो घरवासो, पविणो जस्स कप कुणातयति । तं जोवणं झत्ति
Jain Education International
For Private Personal Use Only