SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ कुमारपाल ॥ ९ ॥ क्त्वा तस्थौ । ततो मदनेनोत्थाय निजं देवतावसरकोशादि दर्शितम् । प्रेमाधिक्यमन्योन्यं जातम् । विंशत्यधिकशत१२० पात्राणि स्वाङ्गसेवकानि दत्तानि । ततः सिद्धेशः पत्तनमलञ्चकार । विंशत्यधिकशत १२० पात्रमध्यादर्द्ध मार्गे मृतं मार्दवात् शेषं पत्तने प्रापत् । अतः प्रोक्तं कविभिः— " महोबकपुराधीशा - जितान्मदनवर्मणः । कोटीः पण्णवतिर्हेम्नां यस्तन्मानमिवाददे ॥ १ ॥ यः कासारमुदारवारिलहरीलीलाभिरभ्रंलिहं, साक्षात्पार्वणचन्द्रमण्डलमिव श्रीपत्तनेऽचीकरत् । तत्प्रान्ते च शिवाद्रिकान्तमनिलोद्वेल्लत्पताकाञ्चलं, कीर्तिस्तम्भमतिष्ठिपद्यश इव स्वं मूर्ततामाश्रितम् ॥ २ ॥ भुजौजसा पराजित्य दुष्टं बर्बरकं सुरम् । यः सिद्धचक्रवर्तीति, नामान्यन्मान्यमानशे ॥ ३ ॥ सिञ्चन्वात्सल्यकुल्याभि- छन्दन् रौद्रानुपद्रवान् । आरामिक इवारामं, स पालयति भूतलम् ॥ ४ ॥” अथ श्रीमाचार्यस्वरूपं यथा कौटिकगणे वज्रशाखायां चन्द्रगच्छे श्रीदत्तसूरयो विहरन्तो वागडदेशस्थवटपद्रपुरे प्रापुः । तत्र यशोभद्रनामा राजानकोऽस्ति । प्रकृत्या सदयहृदयः । सूरयोऽपि प्रासुके राजमन्दिरासन्ने क्वाप्युपाश्रये स्थिताः । ज्ञातसूर्यागमो यशोभद्रराजाऽन्यदा वन्दनाय गतः । योग्योऽयमिति ज्ञात्वा सूरिभिरूचे, इह मूलदेवकार्यटिकलब्धराज्यदशकापूर्णचन्द्रस्वम इव दुर्लभो मानुषो भवः । यथा "वज्राकरः पुण्यरलै - नवी वा सुकृतार्जने । कामदः कामघटव - दुर्लभो नृभवो नृणाम् ॥ १ ॥ " Jain Education International For Private & Personal Use Only प्रवन्धः । ॥९॥ www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy