________________
CAMESCORRESS
"धर्मशीलः सदा न्यायी, पात्रे त्यागी गुणादरः । प्रजानुरागसंपन्नो, राजा राज्यं करोति सः॥१॥" । एवं मन्त्रे कृते बालचन्द्रेण स्वरूपमेतदजयपालाय न्यवेदि । तस्य च तदनु रामचन्द्रादिषु श्रीचौलुक्ये च महान् द्वेषः । अत्रान्तरे चतुरशीतिवर्षायुषः श्रीहेमाचार्याः परिज्ञातनिजावसानसमयाः समग्रश्रीसङ्घ स्वकीयगच्छं श्रीकुमारपालभूपं चाहूय, राजन् ! तवापि षण्मासीशेषमायुरस्तीति प्रज्ञापनां कृत्वा दशधाऽऽराधनां विधाय समाधियोगसाधितस्वकृत्याः, तदवसरे च-पतित्वाऽथ पदाम्भोजे, राजर्षिः क्षामणाक्षणे । बाष्पायमानो नेत्राभ्यां प्रभुमूचे, सगद्गदम् ॥१॥ईपल्लम्भं प्रतिभवं, स्त्रैणराज्यादिकं खलु । कल्पद्रुरिव दुष्प्रापस्त्वादृग् भद्रङ्करो गुरुः ॥२॥ न केवलमभूस्त्वं मे, भगवन् ! धर्ममात्रदः । जीवितव्यप्रदः किन्तु, ततस्त्वत्तोऽनृणः कथम् ॥ ३॥ त्वयि स्वर्गोन्मुखे स्वामिन् !, कोऽधुना शिक्षयिष्यति ? । मामखण्डतमं पुण्यप्रक्रियाकाण्डताण्डवम् ॥४॥ अगाधे मोहपाथोधौ, पर्यन्ते मजतो मम । निर्यामणाकरालम्बं, त्वां विना कः करिष्यति ॥५॥ इति भूभृद्विलापेन, विभिन्नहृदयः प्रभुः। नेत्रकूलंकषान् बाष्पान् , संनिरुध्य कथंचन ॥ ६॥ उत्थाप्य चातिकष्टेन, पदलग्नं तमात्मनः । ऊचे वाचं शुची सौरसैन्धवीलहरीमिव ॥७॥ आजन्म राजन् ! निर्व्याजभक्तेऽहं हृदि तावके । समुत्कीर्ण इव स्वर्ग, गतोऽपि स्यां पृथग् नहि ॥ ८॥ मनःशुद्ध्या समाराद्धजिनधर्मस्य ते पुरः। मोक्षोऽपि नास्ति दुर्लम्भः, सद्गुरुस्तु किमुच्यते ?॥९॥ अस्मदुक्त्याऽर्हतं धर्म, प्रपद्य क्षितिमण्डले । कृत्वा च तस्य साम्राज्यं, नापर्णस्त्वमभूः कथम् ॥१०॥इत्यादिवचोभिराश्वासितश्रीकुमारपालनृपविधीयमाननानोत्सवरचनः॥ निरञ्जनं निराकारं सहजानन्दनन्दितम् । निरूप्य मनसा नित्यं, स्वरूपं पारमेश्वरम् ॥१॥ कृत्वा तन्मयमा
ACAREERASACANCS
Jain Education Interational
For Private & Personel Use Only
www.jainelibrary.org