________________
CRICASAROSAGARLOCAASAROK
अस्सावगपडिसेहो, छढे छठे य मासि अणुओगो । कालेण य मिच्छत्तं, जिणंतरे साहुवुच्छेओ ॥२॥" इति द्वेषकारणं ब्राह्मणानां श्रुत्वा राजाऽचिन्तयत्-अहो! चन्द्रमण्डलादग्निः, सुधाकुण्डाद्विषं प्रादुरभूत् । लोक नामभाग्योदयेन श्रीजिनधर्मान्मिथ्यात्वमभूदिति । एवं श्रीहेमसूरिभिरनेके कुतीर्थिनः प्रवादा राजसभायां निरुत्तरीकृताः। श्रीसर्वज्ञशासनस्यैकातपत्रं साम्राज्यं कारितं, राजप्रतिबोधश्च कृतः। यदुक्तम्__ “सन्त्यन्ये कवितावितानरसिकास्ते भूरयः सूरयः, मापस्तु प्रतिबोध्यते यदि परं श्रीहेमसूरेगिरा।
उन्मीलन्ति महामहांस्यपि परोलक्षाणि ऋक्षाणि खे, नो राका शशिना विना बत! भवत्युजागरः सागरः ॥१॥ स्तुमत्रिसन्ध्यं प्रभुहेमसूरेरनन्यतुल्यामुपदेशशक्तिम् । अतीन्द्रियज्ञानविवर्जितोऽपि, यः क्षोणिभर्तुळधितप्रबोधम् ॥२॥"131
श्रीकुमारपालदेवेन तु द्वासप्ततिसामन्ताः स्वाज्ञा ग्राहिताः। अष्टादशदेशेष्वमारिपटहो दापितः । चतुर्दशदेशेषु मैत्रीबलेनार्थबलेन च जीवरक्षा कारिता । चतुश्चत्वारिंशदधिकचतुर्दशशतनवीनजिनप्रासादेषु कलशाधिरोपणं कारितम् । षोडशसहस्रजीर्णोद्धारेषु कलशध्वजारोपोऽकारि । सप्तभिः श्रीतीर्थयात्राभिरात्मा पवित्रितः । प्रथमयात्रायां नवलक्षसुवर्णमूल्यनवरत्नैः श्रीजिनः पूजितः। एकविंशतिश्रीज्ञानकोशलेखनम् । द्वासप्ततिलक्षमितद्रव्यपत्रं पाटितम् । अष्टनवतिलक्षमितद्रव्यमौचित्ये दत्तम् । द्वासप्ततिलक्षमितः श्राद्धकरो मुक्तः। भग्नसाधर्मिकस्य गृहागतस्यैकसहस्रदीनारदानम् । एकस्मिन् वर्षे कोटिर्लग्ना ।एवं बहुवर्षाणि यावत् । आजन्मपरनारीसहोदरशरणागतवज्रपञ्जरविचारचतुर्मुखपरमाहतराजर्षिजीवदानजीमूतवाहनादीनि जगद्विस्मयावहानि विरुदानि लब्धानि । सप्तव्यसनानि निवारितानि ।श्रीसङ्घभक्तिसाधर्मिक
in Education International
For Private & Personal Use Only
www.jainelibrary.org