________________
प्रवन्धः ।
कुमारपाल
तथा निष्पन्नस्य श्रीजिनबिम्बस्य शास्त्रोक्तविधिना निजविभवानुमानेन महोत्सवैः शुद्धब्रह्मचारिचारित्रिगुरुपार्था
प्रतिष्ठापनम् , पञ्चाष्टसर्वोपचारपूजाप्रकारैरभ्यर्चनम् , नित्यं यात्राविधानम् , यथाप्रस्तावं विशिष्टाभरणभूषणम् , दमय॥ ९२॥ 1न्त्यादिवद्विचित्रपञ्चवर्णवस्त्रैः परिधापनम् । यदाह
"गन्धर्माल्यैर्विनिर्यद्व हुलपरिमलैरक्षतेधूपदीपैनैवेद्यैः प्राज्यभेदैश्चरुभिरुपहितैः पाकपूतैः फलैश्च। अम्भःसंपूर्णपात्रैरिति हि जिनपतेरर्चनामष्टभेदां, कुर्वाणा वेश्मभाजः परमपदसुखस्तोममारालभन्ते ॥१॥"
तथा"वस्त्रैर्वस्त्रविभूतयः शुचितरालङ्कारतोऽलङ्कतिः, पुष्पैः पूज्यपदं सुगन्धितनुता गन्धैर्जिने पूजिते।
दीपैर्जानमनावृतं निरुपमाभोगर्द्धिरत्नादिभिः सन्त्येतानि किमद्भुतं शिवपदप्राप्तिस्ततो देहिनाम् ॥ १॥" न तु जिनविम्बानां पूजादिकरणेन कश्चिदुपयोगः, न हि पूजादिभिस्तानि तृप्यन्ति तुष्यन्ति वा, न चाऽतृप्ताऽतुष्टाभ्यो देवताभ्यः फलप्राप्तिः, नैवम् , चिन्तामण्यादिभ्योऽतृप्तातुष्टेभ्योऽपि फलप्राप्त्यविरोधात् । यदुक्तम्
"अप्रसन्नात्कथं प्राप्यं, फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न, फलन्त्यपि विचेतनाः? ॥१॥
उवगाराऽभावमिवि, पुजाणं पूयगस्स उवगारो । मंताइसरणजलणादिसेवणे जह तहेहंपि ॥२॥" एष स्वकारितानां विम्बानां तावत्पूजादिविधिरुक्तः । अन्यकारितानामप्यकारितानां च शाश्वतप्रतिमानां यथार्ह पूजनवन्दनादिविधिरनुष्ठेयः। त्रिविधा हि जिनप्रतिमाः भक्तिकारिताः स्वयं परेण वा चैत्येषु याः कारिताः । इदानीमपि
R
॥९२॥
Jain Education
a
l
For Private Personal Use Only
www.jainelibrary.org