________________
मनुष्यादिभिर्विधाप्यन्ते । मङ्गल्यकारिताया गृहेषु गृहद्वारपट्टेषु मङ्गलाय कार्यन्ते । शाश्वत्यस्तु अकारिता एव, अध-10 स्तिर्यगू लोकावस्थितेषु जिनभवनेषु प्रवर्तन्ते इति । नहि लोकत्रयेऽपि तत्स्थानमस्ति यन्न पारमेश्वरीभिः प्रतिमाभिः पवित्रितमिति । जिनप्रतिमानां च वीतरागस्वरूपाध्यारोपेण पूजादिविधिरुचित इति । ननु निरवद्यजिनधर्मसमाचरणचतुराणां जिनभवनबिम्बपूजादिकरणमनुचितं प्रतिभासते, षड्जीवनिकायविराधनाहेतुत्वात्तस्य, भूमीखननदलवाटकान-1 यनगर्तापूरणेष्टिकाचयनजलप्लावनवनस्पतित्रसकायविराधनामन्तरेण न हि तद्भवति, उच्यते-यः आरम्भपरिग्रहप्रसक्तः स कुटुम्बपरिपालननिमित्तं धनोपार्जनं करोति तस्य धनोपार्जनं विफलं मा भूदिति जिनभवनादौ धनव्यय श्रेयानेव। यतः
"आरंभपसत्ताणं, विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणो, दवथए कूवदिहंतो ॥१॥" न च धर्मार्थ धनोपार्जन युक्तम् । यतः
"धर्मार्थ यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाच्च पङ्कस्य, दूरादस्पर्शनं वरम् ॥१॥” इति ॥ | न च वापीकूपतडागादिखननवदशुभोदर्कमेतत् , अपि तु सङ्घसमागमधर्मदेशनाकरणव्रतप्रतिपत्त्यादिहेतुतया शुभोदर्कमेव ब्रह्मेन्द्रादिवत् । यदाह
___ “शिखरोपरि यत्राम्बाऽवलोकनशिरस्तु रङ्गमण्डपके। शम्बो बलानके स्यासिद्धिविनायकः प्रतीहारः॥१॥" A श्रीब्रह्मेन्द्रेण रैवतके पूर्वाभिमुखः प्रासादोऽकारीति । षट्रकायविराधना च यतनाकारिणामगारिणां कृपापरवशत्वेन
सूक्ष्मानपि जन्तून् रक्षयतामविराधनैव । यदाहुः--
-57075555
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org