________________
कुमारपाल
प्रवन्धः
असति तु विभवे तृणकुट्यादिरूपस्यापि । यदाह“यस्तृणमयीमपि कुटी, कुर्याद्दद्यात्तथैकपुष्पमपि । भक्त्या परमगुरुभ्यः, पुण्योन्मानं कुतस्तस्य ॥१॥ किं पुनरुपचितदृढघनशिलासमुद्धातघटितजिनभवनम् । ये कारयन्ति शुभमतिविमानिनस्ते महाधन्याः॥२॥"
किंबहुना"तं नाणं तं च विन्नाणं, तं कलासु अ कोसलं । सा बुद्धी पोरिसं तं च, देवकजेण जं वए ॥१॥" राजादेस्तु विधापयतः प्रचुरतरभाण्डागारग्रामनगरमण्डलगोकुलादिप्रदानं जिनभवने । तथा जीर्णशीर्णानां चैत्यानां समारचनं नष्टभ्रष्टानां समुद्धरणं च नवीनजिनभवनिर्माणादपि जीर्णोद्धरणं महते पुण्याय । यतः
"नवीनजिनगेहस्य, विधाने यत्फलं भवेत् । तस्मादष्टगुणं पुण्यं, जीर्णोद्धारेण जायते ॥१॥ जीर्णोद्धारः कृतो येन, विभवेन सुचारुणा । जिनाज्ञा पालिता तेन, क्लेशाकूपारपारदा ॥ २॥" यतः"राया अमच सिट्ठी, कोडंबीएवि देसणं काउं। जिन्ने पुवाययणे, जिणकप्पी वावि कारवइ ॥१॥ जिणभवणाई जे उद्धरन्ति भत्तीए सडियपडियाई। ते उद्धरंति अप्पं, भीमाओ भवसमुद्दाओ ॥२॥ अप्पा उद्धरिओ च्चिय, उद्धरिओ तय तेण नियवंसो। अन्ने य भवसत्ता, अणुमोयंता य जिणभवणं ॥ ३ ॥ इह लोगंमि सुकित्ती, सुपुरिसमग्गो य देसिओ होइ । अन्नेसिं भवाणं, जिणभवणं उद्धरंतेण ॥४॥ कप्पदुम व चिंतामणि व चक्कि व वासुदेव ब । पूइजति जणेणं, जिन्नुद्धारस्स कत्तारो॥५॥
564
Jain Education
For Private & Personal Use Only
www.jainelibrary.org