________________
कुमारपाल
॥ ८२ ॥
Jain Education In
तदा तस्योर्द्धदेहिकं क्रियते । कियत्तद्धनं ? इति पृष्टेऽतिपुष्कलमित्याहुस्ते महत्तराः । ततः कृपापरिणीतो राजा स्वचे - | तसि चिन्तितवानेवम्
आशाबन्धादहह ! सुचिरं सञ्चितं क्लेशलक्षैः, केयं नीतिर्नृपतिहतका यन्मृतस्वं हरन्ति ।
क्रन्दन्नारीजघनवसनक्षेपपापोत्कटानामाः किं तेषां हृदि यदि कृपा नास्ति तत्किं त्रपाऽपि ॥ १ ॥
ततो भो महत्तराः ! मया मृतस्वग्रहणं तृतीयत्रतप्रतिपत्त्यवसरे श्रीगुरुपादपार्श्वे प्रत्याख्यातम्, परं कौतुकात्तस्य व्यवहारिणो गृहं गृहसारं च विलोकयामः इत्युक्त्वा महत्तरादिपरिवृतः सुखासनाधिरूढस्तद्गृहमाजगाम राजकुञ्जरः । तदनु सौवर्णकलश परम्पराक्वणत्किङ्किणीक्वाणवा चालितव्योममण्डलकोटिध्वजावलिहस्तिशाला दानशाला तुरगशालादिविराजितं तं कुबेरगृहं विलोक्य विस्मयस्मेरहृदयो महत्तरदर्शितं स्फटिकशिलानिर्मितं चैत्यालयं गतः । तद्रमणीयतां विलोक्य प्राह नृपः
प्रबन्धः ।
पर्यायस्तुहिमाचलस्य यमकं पीयूषकुण्डस्य च, क्षीराब्धेरभिधान्तरं प्रतिकृतिः शीतांशुलोकस्य च ।
वीप्सा चन्दनकाननोदरभुवोऽभ्यासश्च धारागृहस्यार्हच्चैत्यमिदं प्रपञ्चयति नः शैत्यं वपुश्चेतसोः ॥ १ ॥ तत्र चैत्ये मरकतमणिमयीं श्रीनेमिजिनप्रतिमां नमस्कृतवान् । रात्तसौवर्णकलशस्थालारात्रि कमङ्गलप्रदीपादिदेवपू- 8 ॥ ८२ ॥ जोपकरणादि विलोक्य कुबेरपुस्तिकास्थं परिग्रहपरिमाणपत्रं वाचितवान् । यथा
गुरुपादकमलमूले, गृहमेधिजनोचितानिमान्नियमान् । प्रतिपद्यते कुबेरो, वैराग्यतरङ्गितस्वान्तः ॥ १॥
For Private & Personal Use Only
jainelibrary.org