SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ कुमारपाल प्रवन्धः । स्वर्गे न क्षितिमण्डले न वडवावत्रे न लेभे स्थितिं, त्रैलोक्यैकहितप्रदाऽपि विधुरा दीना दया या चिरम् । चौलुक्येन कुमारपालविभुना प्रत्यक्षमावासिता, निर्भीका निजमानसौकसि बरे केनोपमीयेत सः॥१॥ शरणागतत्रातेति विरुदं दत्तम् ॥ मृषावादविरमणव्रतेएकत्रासत्यजं पापं, पापं निश्शेषमन्यतः । द्वयोस्तुलाविधृतयोस्तत्राद्यमतिरिच्यते ॥१॥ अश्वमेधसहस्रं तु, सत्यं तु तुलया धृतम् । अश्वमेधसहस्राद्धि, सत्यमेव विशेष्यते ॥२॥ सर्ववेदाधिगमनं, सर्वतीर्थावगाहनम्। सत्यं च वदतो राजन् !, समं वा स्यान्न वा समम् ॥ ३॥ सत्यं ब्रूयात् प्रियं ब्रूयात् , न ब्रूयात् सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मःसनातनः ॥४॥ "सत्यार्जवे धर्ममाहुः” इत्यादि जानानः पारुष्यपैशून्यासभ्यरागद्वेषयुक्तात्मस्तुतिपरनिन्दादिपरिहारेण 'महुरं निउणं थोवं' इत्याद्यागमानुसारि वचो मया वाच्यमिति प्रतिज्ञाय "सत्यवाचा युधिष्ठिरः" इति विरुदं बभार । तथा "सत्यं मित्रैः प्रियं स्त्रीभियंलीकं मधुरं द्विपा । अनुकूलं च शस्यं च, वक्तव्यं गुरुणा सह ॥१॥" । इति नीतिपथोऽपि येन धर्मार्थिना न सत्यापितः कदाचित्केनाप्याकारेण मृषाभाषणे विशेषतपः कर्तव्यम् ॥ सर्वासत्यपरित्यागान्मृष्टेष्टवचनामृतैः । जीयात् कुमारभूपालः, सत्यवाचा युधिष्ठिरः॥१॥ अदत्तादानपरिहाररूपे तृतीयव्रतेदुर्भिक्षोदयमन्नसंग्रहपरः पत्युर्वधं बन्धुकी, ध्यायत्यर्थपतेर्भिपग्गदगणोत्पातं कलिं नारदः। दोषग्राहि जनश्च पश्यति परच्छिद्रं छलं शाकिनी, निष्पुत्रं म्रियमाणमाड्यमवनीपालो हहा! वाञ्छति ॥१॥ ॥८१॥ Jain Education a l For Private Personal use only M.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy