________________
कर्णाटे १ गूर्जरे २ लाटे ३, सौराष्ट्र ४ कच्छ ५ सैन्धवे ६ । उच्चायां ७ चैव भम्भेर्या ८, मारवे ९ मालवे १० तथा ॥१॥ कौङ्कणे ११ च तथा राष्ट्रे १२, कीरे १३ जालन्धरे १४ पुनः। सपादलक्षे १५ मेवाडे १६, दीपा १७ भीराख्ययो १८ रपि॥२॥ | इति स्वदेशेष्वमारिपटहो दापितिः, अगलितजलव्यापारनिषेधश्च । अश्वलक्षपञ्चहस्तिसहस्रकगोधनाशीतिसहस्रोष्ट्रपञ्चा
शत्सहस्राणां गलितजलपानं कुमरगिर्यादौ । काशिगाजण्यादिचतुर्दशदेशेषु धनविनयमैच्यादिबलेन जीवरक्षा कारिता। हमारीत्यक्षरोच्चारणे क्षपणम् । नवरात्रपशुबल्यदानकुपितकण्टेश्वरीत्रिशूलघातसंजातसर्वाङ्गकुष्ठादिवेदनायां मन्त्र्युदयनवि
ज्ञप्तदेवीबलिप्रदानविषयेऽनुमतिरपि नादायि दयालुना येन । एकादशलक्षाश्वादिपर्याणेषु प्रमार्जनार्थ प्रौञ्छनिकाः कारिताः । एकदा पर्याणप्रमार्जने नडूलसामन्तेन जहासे अपरैः सामन्तैः परस्परं दृसंज्ञया । ज्ञाते च राज्ञा सप्त लोहकटाहीर्वाणेन भित्त्वा साङ्गिकया पोडशमणगोणिमुत्पाट्य बलं दर्शयित्वा तर्जिताः सामन्ता भवत्स्वेवंविधोऽस्मीति । एकदा कायोत्सर्गस्थे नृपे मर्कोटकः पादे लग्नः पार्श्वस्थैः पारिचारिकैरुत्सार्यमाणोऽपि राज्ञा तस्याऽसमाधिसंभावनया स्वत्वचा सह दूरीकृतः। महेश्वरग्रामीयवणिजा यूकावधे यूकावसतिः कारिता । इत्यादि किमुच्यते । यतः"कृपैकजीवितो धर्मः, सर्वशास्त्रैः प्रतिष्ठितः । इति ज्ञात्वा स धर्मात्मा, तन्मयं कृतवान् जगत् ॥१॥"
__ अपि च"श्रीकुमारधरणीभृतः कथं, कथ्यतेऽत्र महिमा प्रमातिगः। यः कृपात्रतमिहाश्रितः स्वयं, तन्मयं च निखिलं जगद्व्यधात् ॥१॥" एवं दयां परिपालयतः श्रीकुमारपालभूपतेरुपश्लोकनाकाव्यं श्रीगुरुभिरुक्तं यथा
Jain Education in
For Private Personal use only
www.jainelibrary.org