SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ कुमारपाल RECENCAKAC प्रबन्धः । ॥८ ॥ ते विहु सलाहणिज्जा, न कस्स परिमियपरिग्गहारंभा । सक्कंति पालिउं जे, इमाइँ बारसवयाइंपि ॥ ३ ॥ गुरुणा भणियं आणंदकामदेवाइणो पुरा जाया । जेहिं परिपालियाई, इमाई सावयवयाइँ दढं ॥४॥ इण्हिं तु वरगिहत्थो, इहत्थि नामेण छड्डुओ सेट्ठी । परिमियपरिग्गहो जो, विहियपावपरिहारो ( ? ) ॥५॥ जो अहिगयनवतत्तो, संतोसपरो विवेयरयणनिही । देवगुरुधम्मकन्जेसु दिन्ननियभुयविढत्तधणो ॥६॥ सो अम्ह पायमूले, पुचिं पडिवजिऊण भावेण । वारसवयाई एआइँ पालए निरइयाराई ॥७॥ रन्ना भणियं एसो, आसि धणड्डोत्ति मज्झ गोरबो । साहमिउत्ति संपइ, बंधु व विसेसओ जाओ ॥८॥ भयवं ! अहंपि काहं, सावयधम्मस्स बारसविहस्स । परिपालणे पयत्तं, वसुहासामित्तअणुरुवम् ॥९॥ तो गुरुणा वागरियं, नरिंद ! तुममेव पुण्णवंतोऽसि । जो एरिसोवि सावयवयाण परिपालण कुणसि ॥१०॥" अथ प्रतिपन्नसम्यक्त्वमूलद्वादशव्रतस्य श्रीकुमारपालराजयथाक्रममवदाताः । तत्र प्राणातिपातविरमणव्रतेधर्मो जीवदयातुल्यो, न क्वापि जगतीतले । तस्मात्सर्वप्रयत्लेत, कार्या जीवदया नृभिः॥१॥ एकतः क्रतवः सर्वे, समग्रवरदक्षिणा । एकतो भयभीतस्य, प्राणिनः प्राणरक्षणम् ॥ २॥ सर्वे वेदा न तत्कुर्युः, सर्वे यज्ञाश्च भारत ! । सर्वे तीर्थाभिषेकाच, यत्कुर्यात् प्राणिनां दया ॥ ३ ॥ मेरुगिरिकणयदाणं, धन्नाणं देइ कोडिरासीओ । इक्कं वहेइ जीवं, न छुट्टए तेण पावणं ॥ ४ ॥ हन्मीति जन्मजनितं सुकृतं निहन्ति, शस्त्रग्रहात्रिभवसंभवमेव धर्मम् । शस्त्राभिघातसमये शतजन्मजातं, यत्किंचिदस्ति लवमात्रमिदं परासौ ॥५॥ इत्यादिस्वपरसमयज्ञेन राज्ञा C UCIRC Jain Education inarirala For Private & Personel Use Only jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy