________________
"पुढवि दग अगणि मारुय वणस्सइ तह तसेसुं पाणेसु । आरम्भमेगसो सबसो य सत्तीऍ वज्जेज्जा ॥ १ ॥ न भणि रागदो से हिंदूसियं नवि गिहत्थसंबद्धं । भासेज्ज धम्मसहियं, माणं च करिज सत्तीए ॥ २ ॥ नय गिहिज्ज अदिन्नं, किंचिवि असमक्खियं च दिन्नपि । भोयणमहवा वित्तं तु एगसो सबसो वावि ॥ ३ ॥” एवं सर्वत्रतेष्वपि ॥
सर्वाहाराङ्गसत्काराब्रह्मा व्यापारवर्जनम् । चतुष्प भवगदस्त्वौषधं पौषधव्रतम् ॥ ३७ ॥ यावान् प्रयाति विधिवत्पौ - पधव्रतसेवने । कालस्तावान् स चारित्रः, इव मान्यो मनीषिणा ॥ ३८ ॥ अतिथिभ्योऽशनाऽऽवासवासः पत्रादिवस्तुनः । यत्प्रदानं तदतिथिसंविभागवतं भवेत् ॥ ३९ ॥ प्रायः शुद्धैस्त्रिविधविधिना प्रासुकैरेपणीयैः कल्प्यप्रायैः स्वयमुपहितैर्वस्तुभिः पानकाद्यैः । काले प्राप्तान् सदनमसमश्रद्धया साधुवर्गान्, धन्याः केचित्परमवहिता हन्त ! सन्मानयन्ति ॥ ४० ॥ यथा रत्नत्रयी योगे, मोक्षोऽक्षेपेण लभ्यते । तथा शुद्धमनःपात्रवित्तप्राप्तावपि ध्रुवम् ॥ ४१ ॥ इत्थं व्रतानां द्वादशी, त्वया सेव्या शिवार्थिना । आनन्दकामदेवादिश्राद्धवद्भूमिवासव ! ॥ ४३ ॥ एतेष्वेकैकमपि यो धत्ते सोऽनन्तसौख्यभाकू । भजेद्यस्तु समग्राणि स नूनं मुक्तिनायकः ॥ ४३ ॥ सम्यग् निशम्य सुगुरोरिति शुद्धधर्ममर्माणि कर्मदलनैकमना मनस्वी । सर्वत्रताधविधिसाधनसावधानः, श्रद्धालु मौलिरभवद्भुवि भूमिपालः ॥ ४४ ॥ यदुक्तम्
Jain Education International
:!
“एवं नरिंद ! तुह अक्खियाइँ एयाइँ बारसवयाई । रन्ना भणियं भयवं !, अणुग्गहो मे कओ तुम ॥ १ ॥ पंचमहाभारो, धुवं गिरिंदु व दुबहो ताव । तं जे वहति सम्मं, ते दुक्करकारए वंदे ॥ २ ॥
For Private & Personal Use Only
www.jainelibrary.org