SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ यातनां विविधामत्र, परत्र नरके गतिम् ।दौर्भाग्यं च दरिद्रत्वं, लभेच्चौर्यपरो नरः ॥ १७ ॥ दानशीलतपोभावैरर्जितं सुकृतं महत् । निखिलं निष्फलं ज्ञेयं, परद्रव्यापहारिणाम् ॥ १८॥ वधादप्यधिकं स्तेयं, तेनैको यद्विपद्यते । धने हृते पुनः प्रौढक्षुधैव सकलं कुलम् ॥ १९ ॥ त्यक्तचौर्यो रोहिणेयो, यदाप सुरसंपदम् । प्राणान्तेऽपि परं स्वं तन्न हर्तव्यं विवेकिना ॥ २०॥ यदुक्तम् "द्वे अकायें कुलीनोऽत्र, प्राणान्तेऽपि करोति न । परद्रव्यापहारं च, परस्त्रीपरिरम्भणम् ॥ १॥" जगत्यकीर्तिः स्वकुलक्षयं दुर्गतिगामिताम् । अब्रह्मणः फलं पश्यन् , न पश्येत् परयोषितम् ॥२१॥ स्वकीया परकीया च, पण्यस्त्री च कुमारिका । एवं भवेत्समग्राऽपि, स्त्रीणां जातिचतुष्टयी॥२२॥तन्मध्ये स्ववधूरेव, सेवनीया विवकिना । शेषास्तु स्वसवित्रीवञ्चिन्तनीयाः सचेतसा ॥ २३ ॥ परस्त्रीसङ्गमाकाङ्कामात्रेणापि स रावणः । आसीदासीभवद्विश्वश्चतुर्थे नरकेडतिथिः ॥ २४ ॥ तस्माद्गाङ्गेयवन्नित्यं, ब्रह्मचारी भवेद्बुधः। तदशक्तौ स्वदारेषु, सुसन्तुष्टश्च सर्वदा ॥ २५ ॥ परिग्रहाधिकः प्राणी, प्रायेणारम्भकारकः । स च दुःखखनिजूनं, ततः कल्प्या तदल्पता ॥ २६ ॥ असंतोषवतां सौख्यं, त्रैलोक्येऽपि न देहिनाम् । तृष्णोपतप्तमनसामपमानं पदे पदे ॥ २७ ॥ श्रुत्वा परिग्रहक्लेशं, मम्मणस्य गति तथा । धर्मान्वेषी सुखार्थी वा, कुर्यात्स्वल्पपरिग्रहम् ॥ २८ ॥ दशदिग्गमने यत्र, मर्यादा काऽपि तन्यते । दिग्विरत्याख्यया ख्यातं, तद्गुणव्रतमादिमम् ॥ २९ ॥ यतः ___ "तत्तायगोलकप्पो, पमत्तजीवोऽणिवारियप्पसरो। सवत्थ किं न कुज्जा, पावं तत्कारणाणुगओ॥१॥" Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy