SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ 5 प्रवन्धः कुमारपाल दिसम्यकु, तत्त्वव्यक्तरयोगतः॥४॥ व्यक्तं पुनस्तदेव स्यात् , यद्यन्मिथ्यात्वपरिक्षयात् । जीवाजीवादितत्त्वानां, हेयोपा देयवोधतः ॥ ५॥ तिर्यगनरकयोरे, ह्येतत्सम्यक्त्वमर्गला । देवमानवनिर्वाणसुखाप्तौ प्रतिभूः पुनः ॥६॥ भवेद्धमा-11 निकोऽवश्य, जन्तुः सम्यक्त्ववासितः। यदि नोद्वान्तसम्यक्त्वो, बद्धायुर्वापि नो पुरा ॥ ७ ॥ उक्तं च "अन्तर्मुहूर्तमपि यः समुपास्य जीवः, सम्यक्त्वरत्नममलं विजहाति सद्यः। बम्भ्रम्यते भवपथे सुचिरं न सोऽपि, तद्विभ्रतश्चिरतरं किमुदीरयामः॥१॥" __ अणुव्रतानि पञ्चादौ, दिगविरत्यादिकं त्रयम् । शिक्षाब्रतानि चत्वारि, स्यादेवं द्वादशव्रती ॥ ८॥ द्विधात्रिधादिना हा स्थूलहिंसादेविरतिः सदा । अहिंसाद्या भवेत् पञ्चाणुव्रती गृहमेधिनाम् ॥९॥त्रसानां मन्तुमुक्तानां, हिंसां संकल्पक ल्पिताम् । स्थावराणामपि व्यर्थी, वर्जयेत्करुणापरः॥१०॥ देवातिथ्यादिपूजार्थ, वेदस्मृत्यादिवाक्यतः । क्रियते यो वधः सोऽपि, नरकप्राप्तिलग्नकः ॥ ११॥ यदुक्तम् "मेरुगिरिकणयदाणं, धन्नाणं देइ कोडिरासीओ । इक्कं वहेइ जीवं, न छुट्टए तेण दाणेणं ॥१॥" ___ मातुर्वचनतः पिष्ठकृतकुकुटहिंसनात् । राजा यशोधरः प्राप, दुरन्तां दुःखसंततिम् ॥ १२॥ तस्मात् श्रेयोऽर्थिना |हिंसा, त्याच्या वनदवाग्निवत् । दयितेव दया कार्या, हृदानन्दप्रदायिनी ॥ १३ ॥ लघीयस्त्वमिहामुत्र, मूकत्वादि च तत्फ Vi७८॥ दलम् । विलोक्य पापहेतुत्वात्स्थूलाऽसत्यं त्यजेत्सुधीः॥ १४ ॥एकशः कूटसाक्ष्योक्तेः, सप्तमे नरकेऽतिथिः । बभूव वसुभूपा लस्तदलीकैरलं सताम् ॥ १५॥ भवे भवे भवेत्पुंसां, दासत्वं परमन्दिरे । परद्रव्यापहाराय, मतिर्येषां विजृम्भते ॥१६॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy