SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ कुमारपाल संभवोऽभवत् । तेन हर्षप्रकर्षोऽपि, विफलो मे ह्यजायत ॥५॥ धन्यास्ते चक्रवाद्याः, सर्वा जिनपूजकाः । येषां | प्रवन्धः ह्यनेकाः सर्वर्तुपुष्पपूर्णाः सुवाटिकाः ॥ ६ ॥ अधन्यशेखरो नूनमहं राजेति नामभृत् । यस्यैकमपि नोद्यानं, सर्वर्तुपरिमण्डितम् ॥ ७॥ अहं नाम्नैव श्रद्धालुलोंके ह्यात्मभरिः सदा । पुष्पपूजाऽपि नो कर्तु, पार्यते यद्यदृच्छया ॥ ८॥ विनामाध्यंदिनीमर्चामचर्च्य रचनोज्ज्वलाम् । न कर्तुं युज्यते युक्त्या, भुक्तिमुक्तिं यियासताम् ॥९॥ मोक्तव्यं जीवितं ह्येतदेकदा कार्यसिद्धये । तत्तादृशाहणासिद्ध्यै, मुक्तं तु श्लाध्यतां भजेत् ॥ १०॥ एवं च शोचनोद्वीचिवान्तस्वान्तो नरेश्वरः । नो विधत्ते जिनस्याग्रे, यदारात्रिकमङ्गलम् ॥ ११॥ तदेकान्तिकसद्भूतभक्त्याऽऽवर्जितमानसा । व्योमसंस्थाऽवददेवी, शासनस्य नृपं प्रति ॥ १२॥ मा खिद्यस्व जगत्श्रेष्ठ !, स्वचेतसि चुलुक्यराट् । कोऽन्यो मान्यो जगत्यस्ति, त्वत्समो जगतीपतिः॥१३॥ य एवं श्रीजिनेन्द्रार्चाविशेषरसलालसः । तत्सिद्ध्यर्थ निजप्राणप्रहाणमभिवाञ्छसि ॥१४॥ तदिह गुणिजनानां व्यञ्जितानन्दसौख्याभ्युदयसदयशश्वन्नन्द चौलुक्यचन्द्र !। जितभव ! तव दीव्यन्नन्दनोद्यानलीलं, वनमविकलमेकं भावि जैनप्रसादात् ॥ १५ ॥ इत्युदित्वा जगाम स्वं, धाम शासनदेवता । राजाऽपि मुदितः तृप्तपूजोडलङ्कतवान् गृहान् ॥१६॥ तदनु सुवनमासीदेवतासेविताशं, समसमयविलासोल्लासि सर्वर्तुसेव्यम् । अजनि धरणिजानिर्मानिमान्यश्च सर्वोचितमिलितजिना वैभवो वै कृतार्थः॥१७॥ इत्थं वैभवमद्भुतं जिनपतेर्भक्तिप्रभावोद्भवं, साक्षाद्वीक्ष्य सवि ॥ ७७॥ स्मयाः समभवंस्ते देवबोध्यादयः । सर्वत्रैवमवादिषुश्च यदुत श्रीमजिनेन्द्रं जनाः, देवं सेव्यतमं भजध्वमधुना स्वर्गापवप्रदम् ॥ १८ ॥ तथा चोक्तं व्याश्रयमहाकाव्ये Jain Educaton infamona For Private & Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy