SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ कुमारपाल प्रबन्धः सूरिराह नेमिचैत्यमुद्धरिष्यति सज्जनः॥१७॥ तदेनमनुजानीहि पाषाणखनिमादिश । अम्बाऽप्यूचे भवत्वेतदल्पायुः सज्जनः पुनः ॥१८॥ दण्डाधिपः प्राह कार्यस्तीर्थोद्धारो विशेषतः । परलोकपस्थितानां पाथेयं धर्म एव यत् ॥१९॥ दीपेम्लायति तैलपूरणविधिस्तोयं दुमे शुष्यति, प्रावारो हिमसंगमे जलगृहं ग्रीष्मज्वरोजागरे । निर्वातं कवचं शरव्यतिकरे रोगोद्भवे भेषजं, धर्मो मृत्युमहाभये सति सतां संसेवितुं युज्यते ॥ १॥ ___ अम्बाऽनुज्ञां ततो लब्ध्वा पाषाणस्य खनिं च सः । श्रीनेमिचैत्यं षण्मास्यां कलशान्तमकारयत् ॥२०॥ ज्येष्ठस्य सितपञ्चम्यां शिरो. सोऽथ सज्जनः। अम्बादेवीवचः स्मृत्वा जातपञ्चत्वनिश्चयः ॥२१॥ आदिश्य परशुरामं स्वपुत्रं ध्वजरोपणे । भद्रेश्वरगुरोः पार्श्व संस्तारव्रतमग्रहीत् ॥ २२ ॥ दिनाष्टकं पालयित्वाऽनशनं सज्जनो मुनिः। दिवं जगाम पुत्रोऽस्य ध्वजारोपं व्यधापयत् ॥ २३ ॥ | अनावसरे श्रीकर्णराजो द्वयो राज्ञो कत्रावस्थानं युक्तमिति, आशापल्लीनिवासिनं प्रबलभुजबलशालिनं लक्षभि| लयुतमाशाकं भिल्लं जित्वा कर्णावतीं पुरी विधायकोनत्रिंश २९ वर्षाणि राज्यं कृत्वा पञ्चत्वमगात् । अत्रान्तरे परशुरामेणाचिन्ति । राजा जयसिंहनामा दण्डं सोधयिष्यति तदा किं भावीति विचिन्त्य तद्वामनस्थलीनिवासिव्यवहारिणामग्रे कथितम् । तैरपि तद्दण्डदानं प्रतिपन्नम् । ___ अथ पञ्चत्वमापन्ने कर्णदेवे महीपतौ । श्रीमान् जयसिंहदेवः स्वयं राज्यमपालयत् ॥ २४ ॥ ततः समुद्रमर्यादा मही तेन वशीकृता । सिद्धो बर्बरकश्चास्य सिद्धराजस्ततोऽभवत् ॥ २५ ॥ ॥५॥ Jan Education a l For Private Personal Use Only www.ainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy