________________
प्रवन्धः
कुमारपाल
रेकात् शिरोऽपि तेभ्यो ददासीति नृपेणादिष्टे सति भवल्लोकोत्तरचरित्रेणोपहृतहृदया विस्मृताऽऽजन्ममनुष्यस्तुतिनियमाः प्रभुश्रीहेमचन्द्राचार्याः प्राहुः। किं कृतेन न यत्र त्वं, यत्र त्वं किमसौ कलिः। कलौ चेद्भवतो जन्म, कलिरस्तु कृतेन किम् ॥१॥ __ इत्थमाघभटमनुमोद्य गुरु क्षमापती यथागतं तथा जग्मतुः। अथ तत्र गतानां प्रभूणां श्रीमदाम्रभटस्याकस्मिकदेवी-| दोषात्पर्यन्तदशां गतस्य प्रच्छन्नविज्ञप्तिकायामुपागतायां तत्कालमेव तस्य महात्मनः प्रासादशिखरे नृत्यतो मिथादृशां देवीनां दोषः संजातः, इत्यवधार्य प्रदोषकाले यशश्चन्द्रतपोधनेन समं खेचरगत्योत्पत्य निमेषमात्रादलंकृतभृगुपुरपरिसरभुवः प्रभवः सैन्धवीं देवीमनुनेतुं कृतकायोत्सर्गाः, तया जिह्वाकर्षणादवगणनास्पदं नीयमाना उदूखले शालितन्दुलान् प्रक्षिप्य यशश्चन्द्रगणिना प्रदीयमाने मुशलप्रहारे प्राक् प्रासादप्रकम्पः, द्वितीयप्रहारे दीयमाने देवीमूर्तिरेव स्वस्थानादुत्पत्य वज्रपाणिवज्रप्रहारेभ्यो रक्ष रक्षोच्चरन्ती प्रभोश्चरणयोर्निपपात । इत्थमनवद्यविद्याबलात्तन्मूलानां मिथ्यादृग्व्यन्तरामरीणां दोष निगृह्य श्रीसुव्रतप्रासादमासेदिवांसः॥ __ संसारार्णवसेतवः शिवपथप्रस्थानदीपाङ्कराः, विश्वालम्बनयष्टयः परमतव्यामोहकेतूद्गमाः। किं वाऽस्माकमनोमतङ्गजदृढालानकलीलाजुपस्त्रायन्तां नखरश्मयश्चरणयोः श्रीसुव्रतस्वामिनः॥१॥
x हा इतिस्तुतिभिः श्रीमुनिसुव्रतमुपास्य श्रीमदाम्रभटमुल्लाघस्नानेन पट्रकृत्य यथागतमगुः। श्रीमदुदयनचैत्ये शकुनिकावि-16
हारे राज्ञो घटीगृहे च कौतणनृपतेः कलशत्रितयं न्यास्थत् श्रीमानाम्रभटो राजपितामहः । अथैकदा मार्गिताऽदत्तकाऽपू-|
॥७५॥
Jain Education
For Private & Personal Use Only
www.jainelibrary.org