________________
निरीक्षिता पुराऽप्यासीदृष्टिर्जलमयीजनैः । तदा तु ददृशे क्षौमस्वर्णरत्नमयी पुनः ॥ १ ॥
टुर्विष्टष्टिनैपुणमयात्पाणेरपि त्वत्करे, शक्तिः काऽप्यतिशायिनी विजयते यद्याचकानां तनौ ।
भाले तेन निवेशितामतिदृढां दारिद्रयवर्णावलीं, दानिन्नात्रभटैष भूरिविभवैर्निर्माष्टि मूलादपि ॥ २ ॥
इत्यादि कविजनैस्तूयमानः प्रासादादवतीर्य श्रीचौलुक्यप्रेरित आम्रभटमन्त्री आरात्रिकादि कर्तुमारेभे श्रीसुव्रतपुरः । तत्र श्रीकुमारपालदेवो विधिकारकः, द्वासप्तति सामन्ताः कनकदण्डचमरधारिणः, श्रीवाग्भटादिमन्त्रिणः सर्वोपस्करसंपादिनः, तदारात्रिकमुत्तार्य मङ्गलप्रदीपे क्रियमाणे ॥ प्रथमं पृथिवीभत्र, भ्रात्रा सामन्तमण्डलैः । सङ्घाधिपैस्ततश्राद्धैर्मातृभग्नीसुतादिभिः ॥ १ ॥ श्रीखण्डमिश्रघुसृणैर्नवाङ्गार्चापुरःसरम् । भालस्थले मुहुः क्लृप्तभाग्यलभ्यविशेषकः ॥ २ ॥ कण्ठे च रोपिताऽनेकस्मेरसूनचतुःसरः । निरीक्षितमुखाम्भोजो, निस्पृहैरपि सस्पृहम् ॥ ३ ॥ तुरङ्गान् द्वारभ ट्टेभ्यः, शेषेभ्यः कनकोत्करान् । तदभावे परिस्कारान्नर्पयन्निजदेहतः ॥ ४ ॥ धृत्वा कराभ्यां भूपेन, बलादपि विधापि ताम् । आरात्रिकविधिं चक्रे, स धार्मिकशिरोमणिः ॥ ५ ॥ अत्रावसरे कश्चित् कविः प्राह
द्वात्रिंशद्रम्मलक्षा भृगुपुरवसतेः सुव्रतस्यार्हतोऽग्रे, कुर्वन् माङ्गल्यदीपं स सुरनरवरश्रेणिभिः स्तूयमानः ।
योऽदादर्थिव्रजस्य त्रिजगदधिपतेः सद्गुणोत्कीर्तनायां स श्रीमानाम्म्रदेवो जगति विजयतां दानवीराग्रयायी ॥ १ ॥ एतत्पारितोषिके लक्षम् । ततश्चैत्यवन्दनां कृत्वा गुरूंश्च नत्वा साधर्मिकवन्दनापूर्वं नृपतिं सत्वरारात्रिकहेतुं पप्रच्छ । यथा द्यूतकारो द्यूतरसातिरेकात् शिरःप्रभृतीन् पदार्थान् पणीकुरुते, तथा भवानपि अतः परं अर्थिप्रार्थितस्त्यागरसाति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org