________________
" प्रारभ्यते न खलु विघ्नभयेन नीचैः, प्रारभ्य विघ्नभयतो विरमन्ति मध्याः ।
विघ्नैः सहस्रगुणितैः प्रतिहन्यमानाः, प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥ १ ॥”
ततः पृष्टाः सूत्रधाराः केन हेतुनाऽयं प्रासादो विदीर्णः ? इति । तैर्विज्ञप्तम्, श्रीमन्त्रिराज ! सम्भ्रमप्रासादे पवनः | प्रविष्टो न निर्यातीति स्फुटनहेतुः । भ्रमहीने तु प्रासादे क्रियमाणे कारयितुः सन्तानाऽभाव इति । ततो मन्त्री - सन्तानः सुस्थिरः कस्य, स च भावी भवे भवे । सांप्रतं धर्मसन्तानः, एवास्तु मम वास्तवः ॥ १ ॥ किं च तीर्थसमुद्धारकारिणां भववारिणाम् । भरतादिमहीपानां पङ्कौ नामास्त्वनेन मे ॥ २ ॥ इति विमृश्य निस्सीम श्रीधर्मवीरेण मन्त्रिणा भ्रमभि* त्योरन्तरालं शिलातिनिचितं विधाय वर्षत्रयेण कारितः श्रीजीर्णोद्धारः ॥ त्रिलक्षै रहितास्तिस्रः, कोट्यो द्रव्याणि मन्त्रिणः । कर्मस्थाये तु लग्नानि वदन्त्येवं चिरन्तनाः ॥ १ ॥ यदुक्तम्
Jain Education International
"लक्षत्रयी विरहिता द्रविणस्य कोटीस्तिस्रो विविच्य किल वाग्भटमन्त्रिराजः । यस्मिन् युगादिजिनमन्दिरमुद्दधार, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥ १ ॥”
अथ प्रतिष्ठार्थं श्रीमाचार्यान् ससङ्घानाकार्य महामहोत्सवैः संवत् १२११ वर्षे शनौ सौवर्णदण्डकलशध्वजान् प्रतिष्ठाप्य प्रासादे न्यवेशयत् । तत्र च देवपूजाकृते चतुर्विंशत्यारामान् चतुर्विंशतिग्रामांश्च दत्त्वा तलहट्टिकायां च बाहडपुरं निवेशितवान् । तत्र त्रिभुवनपालविहारः श्रीपार्श्वप्रतिमाऽलङ्कृतः कारितः । एवं लोकोत्तरचरितावदातैः प्रीणिताः श्रीहेमाचार्या वाग्भटमन्त्रिणमूचुः -
For Private & Personal Use Only
www.jainelibrary.org