________________
प्रबन्धः
-
कुमारपालमानं पञ्चशतद्रम्मपट्टकूलत्रयं कोटि कः काणकपर्दव्ययेन गमयतीति निषिध्य गृहं जगाम पत्नीपिशाच्याऽविभ्यत् ।
तदा च पल्यपि प्रियंवदा प्रियवाक्यैस्तं तोषितवती । कथितः सर्वोऽपि वृत्तान्तः । पत्नी प्राह, भव्य ॥७३॥
कृतं यत्तीर्थे भागो गृहीतः । भव्यादपि भव्यं तत् यन्मन्त्रिदत्तं नाग्राहीति । अथ धेनोः स्थाणुन्यासाय भूतले खन्यमाने चतुःसहस्रमितसौवर्णटङ्कककलशो लब्धः। अहो! पुण्योदयोऽद्य ततोऽयमपि कलशः पुण्ये दीयत इति विचिन्त्य भार्याया अनुमत्या कलशं लात्वा मन्त्रिणमुपस्थितः । तत्स्वरूपं निवेद्य तीर्थोद्धाराय तं कलशं ढोकयामास । मन्त्री न गृह्णाति परकीयमिदं कथं गृह्यते ? इति ज्ञापनापूर्वम् । बलादीमो दत्ते । एवमाग्रहे रात्रिरजायत। रात्रौ कपर्दियक्षः प्राह, भो भीम ! येन भवता एकरूपकपुष्पैः प्रथमजिनोऽपूजि तेनाहं तुष्टो निधिर्मया दत्तः। तदिमं निर्विश स्वैरं त्वम् , इत्युक्त्वा तिरोभूतो यक्षः। भीमोऽपि प्रातरेतन्मन्त्रिणे ज्ञापयित्वा स्वर्णरत्नपुष्पैः प्रथमदेवमभ्यय निधिं लात्वा गृहागतो महेभ्यवत्पुण्यपरो बभूव । अथ सुमुहर्ते काष्ठचैत्यं दूरीकृत्य हिरण्यमयीं वास्तुमूर्ति भूमौ विधिनाऽधो न्यस्य खरशिलान्यासादिपूर्व वर्षद्वयेन पापाणचैत्यं संपूर्ण समजायत । व पनिकादातुात्रिंशत्स्वर्णजिह्वादानम् । यतः
"भवन्ति भूरिभिर्भाग्यधर्मकर्ममनोरथाः । फलन्ति यत्पुनस्तेऽपि, तत्सुवर्णस्य सौरभम् ॥१॥" एवं हर्षोत्सवे पुनर्द्वितीयपुरुषेण देव ! प्रासादो विदीर्णः केनाऽपि हेतुना इत्याह । तस्यापि द्विगुणा व पनिका दत्ता। पार्श्वस्थैः किमेतत् ? इति पृष्टे मन्त्री प्राह, अस्मासु जीवत्सु चेद्विदीर्णस्तदा भव्यं जातं पुनरपि वयमेव | द्वितीयोद्धारं कारयिष्याम इति । यतः
॥ ७३ ॥
-
Jain Education
a l
For Private & Personal Use Only
www.jainelibrary.org