________________
दृक्षं महातीर्थमप्युद्धर्तुमयं क्षमः । न कायमानमप्यस्मि, नवीकर्तुमहं सहः ॥५॥ अयमेव ततो मन्त्री, मन्ये पुण्ये निद-12 र्शनम् । ईदृग् लीलायितं यस्य, चक्रवर्तिविजित्वरम् ॥६॥ इति ध्यायन् भीमो द्वाःस्थैर्गलहस्तितो मन्त्रिणा दृष्ट |आकार्य पृष्टश्च । भीमेनापि घृतविक्रयलाभपूजादि कथितम् । ततः-धन्यस्त्वं निर्धनोऽप्येवं, यो जिनेन्द्रमपूजयत् ।।
धर्मबन्धुस्त्वमसि मे, ततः साधर्मिकत्वतः ॥ १ ॥ इति समग्रव्यवहारिसमक्षं स्तुत्वा स्वार्द्धासने बलादुपवेशित|श्चिन्तयति, अहो ! जिनधर्ममहिमा जिनार्चनलीलायितं यदहं दरिद्रशिरोमणिरपि मानितः । तस्मिंश्चावसरे स्थू
ललक्षाः साधर्मिका ऊचुः__ प्रभविष्णुस्त्वमेकोऽपि, तीर्थोद्धारेऽसि धीसख ! । बन्धूनिव तथाऽप्यस्मान् , पुण्येऽस्मिन् योक्तुमर्हसि ॥१॥ पित्रादयोऽपि वश्यन्ते, कदाचित् क्वापि धार्मिकः । न तु साधर्मिका धर्मस्नेहपाशनियन्त्रणात् ॥२॥ __ ततोऽस्मद्धनमपि तीर्थेऽत्र विन्यस्य कृतार्थीकुरु इत्युक्त्वा कनकोत्करेषु दीयमानेषु तैमन्त्री तेषां नामानि लेखयामास वहिकायाम् । भीमोऽपि दध्यौ यदि सप्त द्रम्मा ममापि तीर्थे लगन्ति तदा कृतार्थो भवामि, परं स्तोकत्वाद्दातुं न शक्नोमि । मन्त्रिणाऽपि तदिङ्गिताकारनिपुणेन वादितः, भो साधर्मिक ! देहि त्वमपि यदि दित्सा अत्र तीर्थे विभागो महद्भाग्यलभ्य इत्युक्तः सप्तद्रम्मान् ददौ । मन्त्रिणा चौचित्यचाणाक्येन तस्य नाम सर्वेभ्यनामोपरि लिखितम् । एतदृष्ट्वा व्यवहारिणो विच्छायवक्रा मन्त्रिणा प्रोक्ताः कस्मादेवं क्रियते ? अनेन गृहसर्वस्वं दत्तम् , युष्माभिस्तु शतांशमात्रमपि न । यदि सर्वस्वं दीयते तदा भवतां सर्वोपरि नाम स्यात् , इति मन्त्रिवचसा मुदिता लजिताश्च । अथ मन्त्रिणा दीय
Join Education International
For Private Personal Use Only
www.jainelibrary.org.